पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१२ अथर्व संहिताभाष्ये एवं नक्षत्रेभिः । नक्षात् नाशात् त्रायन्तीति नक्षत्राणि न विद्यते क्षत्रं ब- लम् एषाम् इति वा नक्षत्राणि ग्रहतारकादीनि । तैः द्याम लोकम एवं रा- पिश अवयवे । रुधादिः ४ । अपिंशन अलंचक्रुः । च्याम् निशि तमः अन्धकारम् अदधुः स्थापितवन्तः । एवम् अहन् अहनि ज्योतिः सर्वस्य दीपकं तेजः आदित्याख्यम् अदधुः ॥ द्वादशी ॥ इ॒दम॑कर्म॒ नमो॑ अभि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वी॒रेभिः॒ः स नृभि॑नो॒ वयो॑ धात् ॥ १२ ॥ इ॒दम् । अ॒कर्म॑ । नम॑ः । अ॒प्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । 1 ' बृहस्पतिः । सः ॥ हि । गोर्भिः । सः । अचैः । सः । वीरेभिः । सः । नृभिः । न॒ः । वर्यः । धा॒ात् ॥ १२॥ अभ्रियाय अभ्रम अर्हतीति अभ्रियः । " 66 यो अभ्राद् धः" इति मेघविदारणेन जलं प्रयच्छते बृहस्पतये इदं नमः न- घप्रत्ययः ष्णु । मस्कारोपलक्षितम् अन्नम् अन्नसाधनं वा स्तोत्रम् अकर्म वयम् अ- का । ४ करोतेर्लुङि “ मन्त्रे घस० " इत्यादिना लेलुकि कृते "छन्द- स्युभयथा ” इति तिङ आर्धधातुकत्वाद् ङिद्वद्भावाभावे गुणः ४ । बृहस्पतिः पूर्वीः बह्वीऋचः अनुक्रमेण आनोनवीति अत्यर्थम् आभिमु- ख्येन ब्रवीति साधु स्तुतवान् इति ब्रूते । स हि स खलु बृहस्पतिः [नः ] गोभिः बह्वीभिः सहितं वयः अन्नम् अँधात् प्रयच्छत्विति संबन्धः । एवम उत्तरत्रापि योज्यम् । स एव बृहस्पतिः अवैर्बहुभिः सहितं वयोधात् । स बृहस्पतिः वीरेभिः वीरैः पुत्रैरुपेतं वयोधात् । स च बृहस्पतिः नृ- भिः नेतृभिर्भृत्यादिभिः सहितं वयोधात् ॥ << द्वितीयेनुवा तृतीयं सूक्तम् ॥ “अच्छा म इन्द्रम्" इति सूक्तमपि तत्रैव उक्थ्ये ब्रह्म॑शस्त्रे विनियु- तम् । तत्र 'बृहस्पतिर्नः परि पातु " [११] इत्येषा परिधानीया । 'बृहस्पते युवमिन्द्र ” [१२] इत्येषा शस्त्रयाज्या ॥ 66 " 15' सार्व. 250 S. See Sayapa on Rig. X. 43. 1.