पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू०४०.] ५४४ एकोनविंशं काण्डम् । " ४४३ शि॒र्वाः । नः॒ । शर्म॑ । सँन्तु । आयु॑षे । शि॒वाः । भवन्तु । मा॒तर॑ः ॥ ३ ॥ अत्र हिंसिष्टम इति द्विवचनाद् द्यावापृथिव्यौ [ संबोध्ये ।] उत्तरमन्त्रे[पि अश्विनोः संबुद्धिः तयोश्च द्यावापृथिव्यात्मकता मता । हे द्यावापृथिव्यौ नो मेधाम् अधीत्तधारणबुद्धिं मा हिंसिष्टम् मा नाशयतम् । तथा नो दीक्षा नवनीताभ्यङ्गमुष्टीकरणवाग्यमनदण्डमेखलादिधारणसाध्यां] च मा हिंसिष्टम | एवं नः अस्माकं यत् तपः पयोव्रतादिरूपं क्लेशसहनात्मकं तपोस्ति तद् मा हिंसिष्टम । तथा आपो देव्यः शिवाः मङ्गलाः सु- खकारिण्यः सत्यः नः अस्माकम आयुषे आयुरभिवृद्धये शंसन्तुं साधी- यान अयम् इति स्तुवन्तु । तथा मातरः मातृवद्धितकारिण्यो जगन्नि- मत्र्यो वा आप: शिवा भवन्तु || चतुर्थी ॥ यां नः पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्तिरः । ताम॒स्मे रा॑सता॒मिष॑म् ॥ ४ ॥ या । नः । पीप॑रत् । अ॒श्विना॑ । ज्योति॑ष्मती । तमः । तिरः । ताम् । अस्मे | रासताम् । इष॑म् ॥ ४ ॥ अश्विना अश्विनौ नः अस्मान् तमः सर्वस्यावरकं सर्वव्यवहारप्र- PJ fara 1. Pfarar corrected to farar: 1. २ADKKR DC मा नः पिपरिद- श्विना॒ ज्योति॑ष्मी तम॑स्ति॒रः । ताम॒स्मै॑ रा॑सत॒मिधु॑म् (R° सिता) | Breads like ADK Dc except that it has तामस्से for तामस्मै, a change doubtless horrowed from the Rigveda. C मा नः पिपरिदश्विना &c । तामस्मै रासतामिषुम्, i. c. without accents. ई मा नः पिप॑रिद॒श्विना॒ा &c । ताम॒स्मै रा॑सितामिषु॑म् V मा नः पीप॑रदश्विना॒ & । ताम॒स्मै रा॑सना- मिषुम्, the echange to पीर्यरत् being doubtless borrowed from Sayani's text. C. मा न॒ः पिप॑रिदश्विना॒ ज्योति॒ष्मती॒ तम॑स्ति॒रः । ताम॒स्मै रासिता (corrected to रास॑ता ) मि॒षु॑. Pरा- संताम् । PJ रास्ताम् ।. We reject the corruptions मा, पिपरित् and अ॒स्मै (conf Rigveda 1. 46. 6) though they are doubtless ancient, Sáyana himself recognising the chief of them (मा) Sayana's text: मा नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । ताम- स्मे रासातामिपम्. We take या from the Higerda reading and from the jiresence of the accent on पीप॑रत् and of the pronoun ताम्; पीप॑रत् from V, अ॒श्विना from s, and इष॑म् from the Rigveda. 1 S' संतु for शंसन्तु.