पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१४ अथर्व संहिताभाष्ये न । घ । त्व॒द्रक् । अय॑ रुहूत । शिश्रय । 1 । । वे॒ति॒ मे । मन॑ः । त्वे इति॑ । इत् । काम॑म् । पु- - राजा॑ऽइव । द॒स्मै॒ । नि । स॒दुः । अधि॑ ब॒र्हिषि॑। अ॒स्मिन् । सु । सोमे॑ । अव॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥ २ ॥ तु श्रिञ् हे पुरुहूत बहुभिराहूत इन्द्र वद्रिक् त्वां गच्छत् मे मम मनः न धन खलु अप वेति अपगच्छति कदाचिदपि तो नापसरति किं इ कामम् अभिलाषं शिश्रय श्रयति आश्रयति । सेवायाम् । छान्दसे लिटि " णलुत्तमो वा" इति वृद्ध्यभावे रूपम् । य- स्माद् एवं तस्मात् हे दस्म शत्रूणाम् उपक्षपयितः दर्शनीय वा इन्द्र त्वं राजेव यथा राजा सिंहासने निषीदति एवम् अधि बर्हिषि । धिः सप्तम्यर्थानुवादी ४ । अ- आस्तीर्णे दर्भे नि षदः निषीद । निं- षीदतेऽत्र को लाभ इति उच्यते । अस्मिन् सोमे सोमयागे संस्कृते वा सोमे ते तव अवपानम् अवनतं पानम् अस्तु भवतु ॥ तृतीया ॥ वि॒षूवृदन्द्रो॒ अम॑रु॒त क्षुधः स इद्रायो म॒घवा॒ वस्वं ईशते । तस्येदि॒मे म॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः ॥ ३ ॥ वि॒षुऽवृत् । इन्द्र॑ः । अम॑तेः । उ॒त । क्षुधः । सः । इत् । रायः । म॒घवा॑ । स्वः॑ । ई । । । तस्य॑ । इत् । इ॒मे । म॒व॒णे । स॒प्त । सिन्ध॑वः । वय॑ः । व॒र्धन्ति॒ । वृष॒भस्य॑ । शुमिर्णः ॥ ३ ॥ इन्द्रो देवः अस्माकम् अमतेः दारिद्र्यस्य शून्याया मतेर्वा विषूवृत् विष्वग् वर्तयिता मंच्यावयिता भवतु । & विषुशब्दोपपदाद् वर्ततेः उत अपि च इन्द्रः क्षुधः बुभुक्षाया विषूवृद् भवतु । स- स्वन्येषु देवेषु इन्द्र एव कथं प्रार्थ्यत इति तत्राह । स इत् स एव म- धवा धनवान् इन्द्रः रायः दानार्हस्य वस्वः वसुनो वासकस्य धनस्य किप् ४ । 1S' omits निषीद° 2 S' प्राच्या.