पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ अथर्वसंहिताभाष्ये न तत्ते॑ अ॒न्यो अनु॑ वी॒र्ये शक्न्न पु॑रा॒णो म॑घव॒न नोत नूत॑नः ॥ ५ ॥ कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नोति॒ । देव॑ने । स॒मा॒ऽवगैम् । यत् । म॒घवा॑ । सूर्यम् । जयेत् । 1 न । तत् । ते· । अ॒न्यः । अनु॑ । वीर्यम । शक्त । न । पुराणः । मघवन् । न । उ॒त । नूत॑नः ॥ ५ ॥ 66 " कृतं न श्वनी । वर्णव्यत्ययेन सकारस्य शकारः । स्वम् आत्मानं हन्त्यनेनेति स्वप्नं द्यूतम् । तद् अस्यास्तीति वनी । यद्वा स्वम् आ- मानं हतवान् वी कितवः । स यथा देवने द्यूते कृतम् [कृतशब्द- वाच्यं लाभहेतुम अयं ] विचिनोति विचयं करोति एवम इन्द्रम अ- स्मदीया स्तुतिः देवने क्रीडने प्रमोदे वा निमित्तभूते सति वि चिनो- ति । ४ नीति । स्वशब्दोपपदात् हन्तेः “ घञर्थे कविधानम् " इति कप्रत्ययः । " अत इनिठनौ” इति इनिप्रत्ययः । यहा " बहुलं छन्दसि " इति वचनाद् ब्रह्मादिव्यतिरिक्तेप्युपपदे हन्तेः क्विप् । इति ङीप् । 'अल्लोपोनः" इत्यकारलोपः । “हो हन्तेः ' यत् यस्मात् कारणाद् म- इति घत्वम् । व्यत्ययेन स्त्रीलिङ्गता । धवा धनवान् इन्द्रः संवर्गम रसस्य तमसो वा संवर्जकं सूर्य देवं जयत् अजयत् । सकलजगत्प्रकाशनाय दिवि स्थापितवान् इत्यर्थः ॥ अथ प्रत्य- क्षकृतः । हे मघवन् इन्द्र ते तव तत् उक्तलक्षणं वीर्यम् अन्यस्त्वत्तोऽपरो नानु शकत अनुकर्तुं न शक्नोति । अन्यमेव विशिनष्टि । ततोऽन्यः पुराणः पूर्वकालीनः नानु शकत् । उत अपि च नूतनः आधुनिकोपि नानु शकत ॥ षष्ठी ॥ नेभ्यः ,, 66 विश॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द् वृषा॑ । " यस्याह॑ श॒क्रः सव॑नेषु रण्य॑ति॒ स तत्रैः सोमैः सहते पृतन्य॒तः ॥ ६ ॥ विश॑मा॒ऽविशम् । म॒घवा॑ । परि॑। अ॒शाय॒त । जना॑नाम् । धेना॑। अ॒व॒ऽचा- केशत् । वृष । 1 $ has a space for twelve or thirteen letters after कृतम्, instead of the expla - natory words enclosed within brackets.