पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०२. सू० १७.] ६३३ विंशं काण्डम् | ६१७ यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । तत्रैः । सोमैः । सहते । 1 ' तन्यतः ॥ ६ ॥ वृषा कामानां वर्षिता मघवा धनवान् । अभिमतप्रदानं धनवत एव युज्यत इत्यस्य प्रकृष्टधनवत्त्वाभिधानाय अत्र मघवेत्युक्तम् । उक्तगुण- क इन्द्रो विशंविशम तंतं यजमानं पर्यशायत परिशेते । येये यष्टारः सन्ति तांस्तान् सर्वानपि स्वविभूत्या समकाल एव प्राप्तवान् इत्यर्थः । किं च जनानाम् स्तोतॄणां धेनाः प्रीणयित्रीः स्तुतीरेककाल एव अव- पश्यतिकर्मैतत् । अभिपश्यति । स्तोत्रं शृणोती- त्यर्थः । एवं शक्रः शक्त इन्द्रो यस्य यजमानस्य सवनेषु त्रिष्वपि र- ण्यति रमते । x रणतिः क्रीडाकर्मा । व्यत्ययेन श्यन् । यच्छन्दयो- गाद् अनिघातः । स यज॑मानः तीत्रैः अत्यन्तमदकरैः सोमैः सोमरसैः । * सवनत्रयापेक्षया बहुवचनम् ४ । न्यतः संग्रामम् इच्छतः शत्रून सहते अभिभवति ॥ चाकशत् । सोमपानेन पृत- सप्तमी ॥ आपो॒ न सिन्धु॑म॒भि यत् स॒मत॑र॒न्सोमा॑स॒ इन्द्र॑ कुल्या ईव ह्रदम् । वर्ध॑न्ति॒ विषा॒ महो॑ अस्य॒ साद॑ने॒ यत्र॒ न वृ॒ष्टिर्दे॒व्येन॒ दानु॑ना ॥ ७ ॥ आप॑ः । न । सिन्धुम । अ॒भि । यत् । स॒मा॒ऽअह॑रन् । सोमा॑सः । इन्द्र॑म् । कुल्याः इ॑व । हृ॒दम् । । वर्ध॑न्ति । विप्रा॑ः । मह॑ः । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानुना ॥ ७ ॥ यत् यदा सोमासः सोमाः आपो न सिन्धुम आप: सिन्धुम समु- द्रमिव कुल्याः अल्पाः सरितश्च हृदमिव इन्द्रं देवं प्रति अभि समक्ष - रन अभिक्षरन्ति तदा विप्राः मेधाविनः स्तोतार: [ सदने यज्ञगृहे ] अस्य इन्द्रस्य मंहः माहात्म्यं वर्धन्ति वर्धयन्ति । स्तुतिभिरिति शेषः । अभि- 1S इंद्रः for यजमानः 28/ महोमहः for मह:. ७८