पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशं काण्डम् | ६२१ [अ०३. सू० १४. ] ६३४ चने भाषायाम्" इति विहितम् आखं छन्दसि न भवति । दि- व्यस्य दिवि भवस्य वस्वः वसुनः ईशाथे स्वामिनौ भवथः । उत अपि- च पार्थिवस्य पृथिवीसंबन्धिनो वस्व ईशार्थे । यस्माद् एवं तस्मात् स्तु- वते स्तोत्रं कुर्वते कीरये स्तोत्रे मम । चिद् इति पूरणः । रयिम धनं धत्तम् प्रयच्छतम् । गतम् अन्यत् ॥ द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ [इति ] विंशे काण्डे द्वितीयोनुवाकः ॥ " तृतीयेनुवाके त्रयोदश सूक्तानि । तत्र आद्यानि चत्वारि सूक्तानि अ- तिरात्रे ऋतौ प्रथमपर्याये ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्तानि । चतुर्थ- सूक्तस्य अन्तिमा “ य उहचीन्द्र ” इत्येषा परिधानीया । "अतिरात्रेहोरा- त्रादिभ्यः " इति प्रक्रम्य सूत्रितं वैताने । " वयमुत्वा नदिदर्घा : [१] 'वयमिन्द्र त्वायवः [ ४ ] इति स्तोत्रियानुरूपौ । ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । 'अन्त्यं पच्छ: पर्यासः । य उहचि [२०.२१.११] इति परिधानीया । 'अप्सु धूतस्य [२०.३३.१] इति याज्या । इति [वै०४.२] ॥ 66 "" 66 66 66 स्तोत्रियानुरूपाणां शंसनमकारस्तत्रैव उक्तः । “ स्तोत्रियानुरूपयो: प्र- “ थमे पर्याये प्रथमानि पदानि पुनरादायम अर्धर्चशस्यवच्छंसतिं । मध्यमे ' पर्याये मध्यमानि । उत्तम उत्तमानि ” इति [वै०४.२] ॥ तत्र प्रथमा ॥ व॒यम॑ त्वा त॒दिद॑थो॒ इन्द्र॑ वा॒यन्त॒ सखा॑यः । avat उक्थेभिर्जरन्ते ॥ १ ॥ व॒यम् । ॐ इति॑ । त्वा॒ । त॒दिन्ऽभ॑र्थाः । इन्द्र॑ । वाऽयन्त॑ः । सखा॑यः । कण्वः । उक्थेभिः । जरन्ते ॥ १ ॥

1

हे इन्द्र तदिदर्थाः तदेव स्तोत्रम् अर्थः प्रयोजनं येषां ते तदिदर्घाः वायन्त: त्वाम आत्मन इच्छन्तो वयं संखायः तव सखिभूताः अथ- 1 S' विंशति° for विंशे. 2 S' सूक्तानि अंतं for सूक्तानि । अन्त्यं. We with the Faidm 38 पुनरादाय अर्धर्चशः शंसति, We with the Paitdaa.