पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२२ अथर्वसंहिताभाष्ये वा त्वां यन्तः सखायो वयं कण्वाः तदिदर्घाः तदेकप्रयोजनाः । जरन्त इत्यभिधानात् स्तुत्येकप्रयोजनत्वं गम्यते ॥ अथ परोक्षवद् आह । क- ● अशुमुषीत्या- varः कण्वगोत्रोत्पन्ना महर्षयः कर्णतिः शब्दार्थः । दिना [उ०१.१४९] कन् प्रत्ययः । नित्त्वाद् आयुदात्तः । " कण्वादिभ्यो गोत्रे " इति अण् । तस्य बहुषु लुक् । स एव स्वरः ४ । उक्थैः । उच्यन्त इत्युक्थानि स्तोत्राणि । तैर्जरन्ते स्तुवन्ति । रतिर्नेरुको धातुः स्तुत्यर्थे वर्तते ४ ॥ द्वितीया ॥ न धे॑म॒न्यदा प॑पन॒ वज्र॑न्न॒पसी॒ नवि॑ष्टौ । वेदु स्तोमं चिके ॥ २ ॥ । उक्थेभिः न । घ । ई । अन्यत् । आ । पपन । वज्रिन् । अपर्स: । नवि॑ष्टौ । तवं । इत् । ॐ इति । स्तोम॑म् । चिकेत ॥ २॥ । ज- हे वज्रिन् वज्रवन्निन्द्र अपस: कर्मणो यागात्मनो नविष्टौ नवनस्य श- स्तुतेरेषणायां सत्यां नवायाम् इष्टौ वा नूतने यागे कर्तव्ये सति । कन्ध्वादित्वात् पररूपत्वम् ४ । ईम इदानीम् अन्यत् त्वद्विषयाद् अ- परम अन्यदेवताविषयं स्तोत्रं न घ नैव आ पपन अभिष्टौमि । नतेः स्तुतिकर्मणः उत्तमे णलि रूपम् ४ । स्तोमम स्तोत्रं चिकेत जानामि ॥ तृतीया ॥ इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वनय स्पृहयन्ति । यन्त प्र॒माद॒मत॑न्द्राः ॥ ३ ॥ ४प- किं तु तवेदु तवैव इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ि । यति । प्र॒माद॑म् | अतेन्द्राः ॥ ३ ॥ 1 देवाः इन्द्राद्याः सुन्वन्तम् सोमाभिषवं कुर्वन्तं यजमानम् इच्छन्ति र 1 S' कणशब्दार्थः, 28 स्तुरपणायां.