पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ अपर्वसंहिताभाष् अदात्रे शत्रवे मा रन्धीः । अपि अपि च मम ऋतुः मदीयः सं- कल्पः स्तुतिलक्षणं कर्म वा वे यि । यत एवम् अतो निन्दकादि- भ्योऽस्मान् मा रन्धीरिति संबन्धः ॥ षष्ठी ॥ त्वं वसि स॒मध॑ः पुरोयो॒धश्च॑ वृ॒त्रहन् । प्रति॑ ब्रुवे लुजा ॥ ६ ॥ त्वम् । वमे॑ अ॒सि॒ । स॒मय॑ः । पुरःऽयो॒धः । च॒ । वृ॒त्रऽहुन् । त्वया॑ प्रति॑ । ब्रुवे॒ । यु॒जा ॥ ॥ हे वृत्रहन् वृत्रस्य हन्तरिन्द्र समयः सर्वतः पृथुः सर्वत्र महान पु- रोयोध संग्रामे अग्रतो योद्धा त्वं मम वर्मासि कवचं भवसि । श- त्रुभिर्मुक्तानाम् इष्वादीनां पुरत एव निवारणाद् वर्मत्वव्यपदेशः । ता- दृशेन युजा सहायभूतेन त्वया प्रति ब्रुवे शत्रून् प्रति ब्रवीमि भर्त्सया- मि । प्रतिहन्मीत्यर्थः ॥ ८८ [ इति ] तृतीयेनुवाके प्रथमं सूक्तम् ॥ ' वार्त्रहत्याय शवसे" इति सूक्तस्य अतिरात्रे प्रथमपर्याये ब्राह्मणा- च्छंसिशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा । वार्त्रहत्याय शव॑से पृतनाषाह्याय च । इन्द्र॒ त्वाव॑र्तयामसि ॥ १ ॥ वात्रे॑ऽहत्याय । शव॑से । पृ॒त्त॒ना॒ऽसय । च॒ । इन्द्र॑ । त्वा॒ । आ । वर्तयामसि ॥ १ ॥ वार्त्रहत्या वृत्रहनननिमित्ताय । " तस्येदम्" इति अण् द्रष्ट- व्यः । वृत्रघ्नः कर्म इत्यर्थे वा ब्राह्मणादित्वात् व्यञ् । ञित्वाद् आयु- दात्तः । शवसे बलाय अपि च पृतनाषाह्याय परकीयसेनाभिभ- वाय । ४. वह अभिभवे इत्यस्माद् भावे “शकिसहोश्च " इति यत् । 15 रंधीदिति 28 ब्राह्मणादित्वादासु for ब्राह्मणादित्वात् ध्यम् । शित्याद् आसु..