पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० १९.] ६३५ विंशं काण्डम् | ६२७ व । इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥ ६ ॥ वार्जेषु । सहिः । भव । त्वाम् । ईमहे । शतक्रतो इर्त शतक्रतो । इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥ ॥ हे इन्द्र त्वं वाजेषु संग्रामेषु सासहिः शत्रूणाम् 'अभिभविता भ- सहेर्यङन्तात् किप्रत्ययः ४ । तदर्थम हे शतक्रतो बहुक- मेंद्र व ईमहे याचामहे ॥ अथ परोक्षवादः । किं च इन्द्रं देवं वृत्राय हन्तवे वृत्रम असुरं पापं वा हन्तुम् । स्तोमीति शेषः । अथ वा इन्द्रशब्दो यौगिकोत्र द्रष्टव्यः । इन्द्रं परमैश्वर्ययुक्तं त्वा वृत्राय ह- तवे ईमहे इति संबन्धः ॥ सप्तमी ॥ द्युत्रेषु॑ त॒नाज्ये॑ पृत्सु॒तूर्षु श्रर्वःसु च । इन्द्र॒ सव॒भिमा॑तषु ॥ ७ ॥ द्यु॒म्नेषु॑ । वृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु । श्रव॑सु । च॒ । इन्द्र॑ । साव॑ । अ॒भिमा॑तिषु ॥ ७ ॥ इन्द्र पृतनाज्ये । संग्रामनामैतत् । पृतनानाम अजनं जयो वांऽत्रेति व्युत्पत्तिः । संग्रामे | ४ पृतनाशब्दोपपदाद् अजतेर्जयतेर्वा “अध्याद- यश्च” [उ° ४, १११] इति यक् प्रत्ययः । अजंतिपक्षे " वा यतिं " इति वीभावविकल्पः । जयतेस्तु टिलोपो निपातनात् ष्ठ । धनेषु प्राप्तव्येषु पृत्सुर्षु पृतनासु तर्तव्यासु च । 66 नेषु द्योतमानेषु पृतनाशब्दस्य सौ परतो "मांस्पृत्स्तूनाम् उपसंख्यानम् " इति प्रदादेशः । ञित्वरा संभ्रमे इति संपदादिलक्षणः क्विप् । “ ज्वरत्वर : " इत्यादिना ऊठ् । “ तत्पुरुषे कृति बहुलम् " इति सप्तम्या अलुक् । कृदुत्तरपदप्रकृतिस्वरः ष्ठ । श्रवःसु च । अन्ननामैतत् । निरुक्तम् [ नि० १०.३] ४ । । तथा व इत्यन्ननाम श्रूयत इति सत इति अन्नेषु च लब्धव्येषु एवम् अभिमातिषु 18 तमर्थ. 28 त्वा त्वाम् 3 So Sayama's text too. 4 S' omits वा. 5S अजते- जतेर्वा. 69 यत्. 7S जयति SSS.