पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२०.] ६३६ स्वभूतानि तानि आ वृणे विंशं काण्डम् | ६२९ संभजेय । वृङ् संभक्तौ इत्यस्य लटि रूपम् * ॥ तृतीया ॥ अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद् द्यु॒म्नं दधिष्व दुष्टरम | उत् ते॒ शुष्मं तिरामसि ॥ ॥ अग॑न् । इ॒न्द्र॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर॑म । उत् । ते । शुष्म॑म् । ति॒िरामसि ॥ ३ ॥ - " हे इन्द्र तव संबन्धि बृहत् महत् प्रभूतं श्रवः अन्नम् अगन् अ- स्मान् गच्छतु । यद्वा उक्तरूपं सोमलक्षणम् अन्नं वाम अगन प्रा- नोत् । गमेर्लङि " बहुलं इन्दसि ” इति शपो लुक् । “हल्- ड्या " इत्यादिना तिलोपः । “मो नो धातोः " इति मकारस्य न- कारः । अडागमः । स्वरः । त्वं च दुस्तरम् शत्रुभिस्त रीतुम अयोग्यं द्युम्न द्योतमानं यशो द्रविणं [वा ] दधिष्व अस्मासु स्थापय । वयं तु ते शुष्मम बलम् उत् तिरामसि सोमेन स्तोत्रेण च वर्धया- ४ तू मवनतरणयोः । लटि व्यत्ययेन शः । इति इत्वम् । “ इदन्तो मसिः " मः । ॥ चतुर्थी ॥ अर्वावतों न आ ह्यर्थो शक्र परा॒वत॑ः । 66 'ऋत इद्वातो:' उ॒ लोको यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥ ४ ॥ अर्वाऽवर्तः । नः । आ । गहि । अथो इर्त । शक्र । परावर्तः । " ॐ इर्त । लोकः । यः । ते । अ॒दि॒ऽव॒ः । इन्द्र॑ । इ॒ह । तत॑ः । आ । गहि ॥ ४ ॥ हे शक बलवन्निन्द्र अर्वावतः अर्वाचीनात् समीपाद देशाद् अथो अ- पि च परावतः अतिदूराद् देशात् । • " उपसर्गाच्छन्दसि धात्वर्थे " इति वतिः । प्रत्ययस्वरः ४ । नः अस्मान् अभिलक्ष्य आ गहि आगच्छ । उ इति वाक्यालंकारे । अद्रिवः । अति भक्षयति शत्रून् इति