पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३० अपर्वसंहिताभाष्ये अद्रिर्वज्रः । आह्णातीति वा । तद्वन ते तव यो लोकः उत्तमो लो- कोस्ति हे इन्द्र ततस्तस्मादपि लोकाद् इह अस्मिन् देवयजने देशे सो- मपानार्थम आ गहि आगच्छ । गम्ल सृपृ गतौ । “बहुलं छन्दसि ” इति शपो लुक् । सेहिरादेशः । हेरपित्वाद् ङिद्भावेन “अ- नुदात्तोपदेश"" इत्यादिना अनुनासिकलोपः ॥ " पञ्चमी ॥ इन्द्रो अङ्ग महभी षदर्प चुच्यवत् । स हि स्षि॒रो विच॑र्षणिः ॥ ५ ॥ इन्द्र॑ः । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चुच्यवत् । सः | हि । स्थिरः । विच॑र्षणिः ॥ ५ ॥ अङ्गेति आत्मानम् ऋत्विजं वा अभिमुखीकृत्य ब्रूते । इन्द्रो देवः अस्माकम् उत्पन्नं महत् प्रभूतम् अन्यैः परिहर्तुम् अशक्यं भयम अभी पत् अभिभवति परिहरति । ४ अभिपूर्वात् सर्लङ् । बहुलवचनाद् अडभाव: । “ इतश्च” लोपः । संयोगान्तलोपः । “सदिरमतेः” इति त्वम् । “निपातस्य च " इति दीर्घः ४ । किं भयस्य अभिभवमा- म नेत्याह अप चुच्यवद् इति । भयम् अपच्यावयति अस्मत्तः पृथ- कृत्य दूरतोपसारयति । ईदृशः सामर्थ्यस्य संभावनाम् आह । स हि स खल्विन्द्रः स्थिरः स्वयम् अन्येन न च्याव्यः विचर्षणिः विश्वस्य द्रष्टा । भयकृतः प्रच्छन्नान् प्रकाशांश्च रक्षणीयान् अस्मांश्च जानातीत्यर्थः 1 छ. अ- प चुच्यवद् इति । च्युङ् पुङ् गतौ इत्यस्मात् लुङि णिलोपे उपधाहू- स्वत्वे “ स्रवतिशृणोति ” इत्यादिना अभ्यासस्य विकल्पेन इत्त्वम् । 66 हुलं छन्दसि ० " इति अडभावः ॥ षष्ठी ॥ इन्द्र॑श्व मृलंया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् । १. BB CRC - मुडयांति. KKVD मुळयांति. We with DESPP JCr. 2 $ doubtful between ° and °ट्. 1 S' परिहृष्यति. " ब-