पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३२ अथर्व संहिताभाष्ये नि । ऊ॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भरा॒महे॒ । गिरेः । इन्द्रा॑य । स- द॑ने । वि॒िवस्व॑तः । । नु । चि॒त् । हि । रत्न॑म् । स॒स॒तामव । अवि॑िदत् । नं । दुःस्तुतिः । द्- विणः ऽदेषु॑ । श॒स्यते ॥ १ ॥ इन्द्राय महे महते । 8 महच्छब्दस्य अच्छब्दलोपश्छान्दसः । देवाय सु वाचम् शोभनां स्तुतिं नि प्र भरामहे नितरां प्रयुईमहे । उ इति पदपूरणः । ४ न्यूविति । 'उदात्तस्वरितयोर्यणाः स्वरितोनुदा- 66 तस्य " इति स्वरितत्वम् । तच्च उदात्तपरत्वात् संहितायां कम्पते । " [ इकः ] सुजि " इति दीर्घलम । " सुञः” इति घत्वम् ४ । यतो विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृहे इन्द्राय गिरः स्तुतयः क्रियन्ते । हि यस्मात् स इन्द्रः नू चित् क्षिप्रमेव रत्नम रमणीयम् अ- सुराणां धनम अविदत् विन्दति । तत्र दृष्टान्तः । ससतामिव यथा सस- ताम् स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोस्मभ्यं धनं दातुं शक्त इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिः असमी - चीन स्तुतिः न शस्यते नाभिधीयते न युज्यते वा । अतः सुवाचं म भराम इति पूर्वेण संबन्धः ॥ द्वितीया ॥ दु॒रो अश्व॑स्य पु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒न॒स्पति॑ । शिणा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः सखा समि॑िभ्य॒स्तमि॒दं गृणीमसि ॥ २ ॥ दुरः । अव॑स्य । दु॒रः । इ॒न्द्र॒ गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः । इ॒ नः । पतिः । 1 ' शिक्षाऽन॒रः । प्र॒दिवः॑ । अकोमsकर्शनः । सखा । सखिंऽभ्यः । तम् । इ- दम । गृणीमसि ॥ २ ॥ · हे इन्द्र व अश्वस्य । जातावेकवचनम् । अश्वानाम १ P अविदत् । J अविंदन् ।. We with P Cr. Pनः 1. We with PJ Cr. 1S om. अच्छन्द.. 28 प्रयुक्ष्म.