पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशं काण्डम् | [अ०३. सू०२१.] ६३७ ६३३ एतद् गजादीनामपि उपलक्षणम् । अश्वगजादिवाहनानां दुर: दाता अ- सि । ४ डुदाञ् दाने । मन्दिवाशीत्यादिना [उ०१.३४] विधीय- मान उरच् प्रत्ययो बहुलवचनाद् अस्मादपि भवति १ अत एव आ- कारलोपः । तथा गोः । एतद् उपलक्षणं महिष्यादेः । गोम- हिष्यादीनां दुरोसि । तथा यवस्य । एतद् व्रीह्यादिधांन्यजातस्य उप- लक्षणम् । तस्य दुरोसि । एवं वसुनः धनस्य हिरण्यमणिमुक्तादिरू- पस्य इनः स्वामी पतिः पालकश्चासि । शिक्षानरः । ४ शिक्षति- कर्मा । शिक्षाया दानस्य नेतासि । यद्वा शिक्षाविषयभूता नरो मनुष्या यस्य स शिक्षानरः प्रदिवः प्रगता दिवो दिवसा यस्य स तथोक्तः । पुराण इत्यर्थः । अकामकर्शनः कामानां कर्शकः कामक- र्शनः स न भवतीत्यकामकर्शनः । स्वसेविनां कामवर्धक इत्यर्थः । एवं सखिभ्यः समानख्यानेभ्यः सखिभूतेभ्य ऋत्विग्भ्यः सखा मित्रभूतः एवं- महिमा य इन्द्रोस्ति तं तादृशम् इन्द्रम इदं स्तोत्रं गृणीमसि गृणीमः उच्चारयामः कुर्मः । 8 शब्दे । कैयादिक: । “ प्वादीनां ह्रस्वः इति ह्रस्वत्वम् । इदन्तो मसिः" इति मस इकारः ४ ॥ ८८ तृतीया ॥ शचव इन्द्र पुरुकृद् द्युमत्तम॒ तवेदि॒दम॒भित्त॑श्चेकिते॒ वसु॑ । " अत॑ः सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो अ॑रि॒तुः काम॑मूनयीः ॥ ३ ॥ शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒तऽत॒म् । तव॑ । इत् । इ॒दम् । अ॒भित॑ः । चेक | वसुं । । - अत॑ः । स॒मा॒ऽगृभ्य॑ । अ॒भि॒ऽभूते । आ । भर । मा । त्वाऽय॒तः । जरि॒तुः । कार्मम् । ऊनयीः ॥ ३॥ हे शचीवः । प्रज्ञानामैतत् । प्रज्ञानवन्निन्द्र " "मनुवसो रुः संबुद्ध इन्दसि ” इति रुत्वम् । षाष्ठिकम् आमन्त्रिताद्युदात्तलम ४ । इन्द्र परमैश्वर्यगुणविशिष्ट पुरुकृत बहूनां कर्तः द्युमत्तम दीप्तिमत्तम । घाम इन्द्रादीनाम् आष्टमिकं सर्वानुदात्तत्वम् । न च " आमन्त्रितं पूर्वम् ८० ए-