पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ अपर्वसंहिताभाष्ये " ४ कित अविद्यमानवत्" इत्यविद्यमानवत्त्वम् । “नामन्त्रिते समानाधिकरणे० इति निषेधात् । एवंमहानुभाव इन्द्र अभितः सर्वत्र यद् वसु धनं विद्यते तद् इदं सर्व तवेत् तवैव स्वम् । धनजातस्य सर्वस्यापि मेव स्वामीत्यर्थः । इत्थं चेकिते भृशम् अस्माभिर्ज्ञायते । ज्ञाने । अस्माद् यङन्ताद् वर्तमाने लिटि “अमन्त्रे० " इति निषेधाद् आ- प्रत्ययाभावे सति लिट आर्धधातुकत्वाद् अतोलोपयतोलोपौ ४ । हे अभिभूते शत्रूणाम अभिभवितरिन्द्र [ अतः ] अस्मात् कारणात् संगृभ्य सर्व धनं संगृह्य आ भर आहर अस्मभ्यं प्रयच्छ । त्वायतः त्वाम आ- मन इच्छतो जरितुः स्तोतुर्मम कामं मोनयी ऊनं मा कार्षीः । पूरये- त्यर्थः । ऊन परिहाणे । लुङि “ णिश्रिदुस्रुभ्यः” इति लेश्चङा- देशस्य "नोनयतिध्वनयति" इत्यादिना [ प्रतिषेधे ] " हयन्तक्षण • इति सिचिवृद्धिप्रतिषेधः ॥ चतुर्थी ॥ " " ए॒भिर्द्युभि॑ः सु॒मना॑ ए॒भिरिन्दुभिर्नरुन्धा॒नो अम॑ति॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्यु॑ द॒रय॑न्त॒ इन्दु॑भिर्युतद्वेषस॒ः समि॒षा र॑भेमहि ॥ ४ ॥

। सु॒मना॑ । ए॒भिः । इन्दु॑ऽभिः । नि॒ऽरु॒न्वा॒नः । अ-

तिम् । गोभिः । अश्विना । भः । इन्द्रेण । दस्यु॑ । द॒रय॑न्तः । इन्दुभिः । युतद्वेषसः । सम । इ॒षा । र- मह ॥ ४ ॥ हे इन्द्र एभिः अस्माभिर्दत्तैः द्युभिः दीप्तैश्चरुपुरोडाशादिभिः एवम् एभिः अस्माभिर्दत्तैः इन्दुभिः सोमैश्च प्रीतस्त्वम् अस्माकम् अमतिम् दारिद्र्यम् गोभिर्बह्वीभिः अश्विना अश्ववता धनेन च निरुन्धानः निवर्तयन सुमनाः शोभनमनाः । भवेति शेषः । वयम् इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन इन्द्रेण दस्युम उपक्षपयितारं शत्रु दरयन्तः दारयन्तो हिंसन्तः अत एव तद्वेषसः । x अत्र यौतिरमिश्रणार्थ ः ४ । 1S' चलेरङादे'. 28 दारिद्र्यमस्मदीयं गोभिव्हभिः. पृथग्भूत-