पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२१.] ६३७ विंशं काण्डम् | ६३५ षाः अपगतशत्रवः सन्तः इषा अनेन इन्द्रदशेन सं रभेमहि संरब्धा भवेम । संगता भवेमेत्यर्थः ॥ पञ्चमी ॥ समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भियु॑भिः । सं दे॒व्या प्रम॑ वी॒रनु॑ष्मया॒ गोअ॑ग्र॒यावा॑वत्या रभेमहि ॥ ५ ॥ सम् । इन्द्रः॑ । राया । सम । इ॒षा । र॒मे॒महि॑ । सम् । वार्जेभि: । पुरुऽच- न्द्रैः । अ॒भिर्द्युऽभिः । । सम् । दे॒व्या । प्रम॑या । वीरऽशुष्मया । गोऽअंग्रया । अव॑ऽवत्या । - महि ॥ ५ ॥ हे इन्द्र राया धनेन त्वदीयेन सं रभेमहि संगच्छेमहि । तथा इषा सवैरिष्यमाणेन अनेन सं रभेमहि । तथा वाजेभिः वाजैर्बलैः सं र- भेमहि । कीदृशैः । पुरुश्चन्द्रैः पुरूणां बहूनां प्रजानाम् आह्लादकैः अ- भिद्युभिः अभितो दीप्यमानैः । किं च देव्या देवस्य इन्द्रस्य संबन्धिन्या प्रमत्या प्रकृष्टया बुद्ध्या अनुग्रहरूपया सं रभेमहि । प्रमतिं विशिनष्टि । वीरशुष्मया विविधम् ईरकं निवारकं शुष्म बलं यस्याः सा ताह- श्या गोअग्रया गावो दातव्या अग्रे यस्यां प्रमत्यां सा तथोक्ता ताह- " सर्वत्र विभाषा गोः इति प्रकृतिभावः । अ- वावत्या अश्वैरस्मभ्यं दातव्यैस्तद्वत्या । इति मतुपि दीर्घत्वम् ४ । श्या । संबन्धः ॥ " 10" " मन्त्रे सोमाश्वेन्द्रिय ० एवं महानुभावया प्रमत्या सं रभेमहीति षष्ठी ॥ ते वा॒ मदा॑ अमद॒न् तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत् का॒रवे॒ दश॑ वृ॒त्राण्य॑म॒ति ब॒र्हिष्य॑ते॒ नि स॒हस्रणि ब॒र्हय॑ः ॥ ६ ॥ ते । वा॒ । मदा॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः। वृत्र॒ऽहत्ये॑षु । सत्पते । 1