पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३६ अथर्वसंहिताभाष्ये यत् । का॒रवे॑ । दश॑। वृ॒त्राणि॑। अ॒म॒ति । ब॒र्हिष्य॑ते। नि। स॒हस्र॑णि । ब॒र्हय॑ः ॥६॥ । हे सत्पते सतां पालक इन्द्र वृत्रहत्येषु वृत्राणां शत्रूणां हत्येषु हननेषु निमित्तभूतेषु सत्सु ते प्रसिद्धा मदा: मदकरा आज्यपुरोडाशादयो मरुतो तथा तानि प्रसिद्धानि वृष्ण्या वा [त्वा त्वाम् ] अमदन हर्ष प्रापयन् वर्षकस्य तव हर्षसाधनत्वेन संबन्धीनि स्तोत्राण्यपि त्वाम् अमदन । ते प्रसिद्धाः सोमासः सोमा अपि त्वाम अमदन । यत् यदा कारवे । स्तो- नामैतत् । स्तोत्रे बर्हिष्मते यागवते यजमानाय दश सहस्राणि वृत्रा - णि आवरकाणि पापानि अमित्रान् वा अप्रति प्रतिरहितं यथा भवति तथा नि बर्हयः न्यवधीः । तदानीम् इति पूर्वेण संबन्ध: । यतिर्हिसाकर्मा । लङि “ बहुलं छन्दस्यमाङ्योगेपि ” इत्यडभावः । शपः पित्वाद् अनुदात्तत्वे णिचः स्वरः शिष्यते । यद्वृत्तयोगाद् अनिघातः ४ ॥ सप्तमी ॥ यु॒धा युध॒मुप॑ धेषि धृष्णुया पुरा पुरं समि॒दं ह॒स्योज॑सा । ४ ब- नम्या॒ यदि॑न्द्र॒ सख्य परा॒वनि॑ निब॒र्हयो नमु॑चि॒ नाम॑ मा॒यिन॑म् ॥ ७ ॥ यु॒धा । युध॑म् । उप॑ । घ् । इत् । एष । धृष्णुऽया । पुरा । पुरंम् । सम् । । ओज॑सा । इदम । हंस । I । नया॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒राऽवति॑ । नि॒ऽब॒र्हय॑ः । नमु॑चिम् । नाम॑ । मायिनम् ॥ ७ ॥ की- हे इन्द्र त्वं युधा महरणसाधनेन वज्रेण आयुधेन । अथ वा योधनं युध् तेन । प्रहरणेनेत्यर्थः । संपदादिलक्षणः क्विप् ४ । शेन । धृष्णुया धर्षण युधम् शत्रोरायुधं प्रहरणं वा उप घेदेषि । घेति पूरणः । उपैष्येव उपगच्छस्येव । अनेनास्य द्वन्द्वयुद्धकुशलवम् उक्तं भवति । एवं पुरा नगरेण । अत्र पूरशब्देन तत्रस्था भटा लक्ष्यन्ते । पुरस्यैः स्वकीयैर्योद्धृभिर्मरुत्प्रभृतिभिः इदम् इदानीं पुरम शत्रुनगरं पुर- स्थान योद्धृन् वा ओजसा बलेन सं हंसि सम्यग् नाशयसि । यत् य-