पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४० अथर्व संहिताभाष्ये त्वम् । धातुस्वरः शिष्यते । ते वयं यज्ञसमायुत्तरकालमपि त्वां स्तोषाम स्तवाम । ¥ स्तौतेलोंटि “सिबहुलं लेटि” इति बहुलग्न- अस्माभिः स्तुतेन हणात् लोट्यपि सिप् । तस्य पित्त्वाद् गुणः ४ । या सुवीराः शोभनपुत्रवन्तः सन्तः द्राघीयः अतिशयेन दीर्घम आयुः । जीवनं प्रतरम् प्रकृष्टतरं यथा भवति तथा दधानाः धारयन्तो भूयास्मं ॥ [इति] तृतीयेनुवाके चतुर्थ सूक्तम् ॥ अतिरात्रे ऋतौ मध्यमपर्याये ब्राह्मणाच्छंसिनः शस्त्रे “अभि वा वृ- षभा सुते" इत्यादीनि चत्वारि सूक्तानि विनियुक्तानि । चतुर्थसूक्तस्य अन्तिमा “बर्हिर्वा यत्स्वपत्याय " इत्येषा परिधानीया । सूत्रितं हि । “ मध्यमे त्रिवृदसि " इति प्रक्रम्य “ अभि त्वा वृषभा सुते [१] अभि “प्र गोपतिं गिरा [४] इति स्तोत्रियानुरूपौ । बर्हिर्वा यंत्स्वपत्याय “[२०,२५.६] इति परिधानीया । प्रोग्रां पीतिम [२०.२५.७] इति " याज्या" इति [ वै० ४.२] ॥ 66 'ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः” इति [ वै०४. २] सूत्रितत्वात् सर्वत्र त्रिषु पर्यायेषु स्तोत्रियानुरूपाभ्याम् ऊर्ध्वं सूक्तत्रयं शंस- नीयम् । अतः “आ तू न इन्द्र मद्यक् " [२०, २३] इत्यादिसूक्तत्रयस्य " अश्वावति " [२०,२५] मध्यमपर्यायशस्त्रे विनियोग उपपन्नः । अत एव इत्यस्य तृतीयसूक्तस्य अन्तिमा परिधानीयात्वेन सूत्रकृता सूत्रिता ॥ तत्र प्रथमा ॥ अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ । पाव्य मम ॥ १ ॥ अभि । ला। वृषभ । सुते । सु॒तम् । सृजामि॒ । पी॒तये॑ । तृ॒म्प । व । अ॒नु । मद॑म् ॥ १ ॥ हे वृषभ वर्षक इन्द्र सुते सोमे अभिषुते सति सुत्तम अभिषवादिना संस्कृतं सोमं पीतये पानाय वा वाम अभि सृजामि संयोजयामि 35/ सूक्तान्यंतः. 1S भूयास्मः 28' om. यत्स्वपत्या.