पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२२. ] ६३८ विंशं काण्डम् । ६४१ तेन सृष्टेन सोमेन तृम्प प्रीतो भव । ४ तृम्प तृप्तौ । तुदादित्वात् शः । हेर्लोपः । विकरणखरेण अन्तोदात्तः ४ | त्वं च मदम् म- दकरं सोमं व्यनुहि विशेषेण व्याप्नुहि । परस्मैपदम ४ ॥ मा 8 अशू व्याप्तौ । व्यत्ययेन द्वितीया ॥ मूरा 'अ॑वि॒ष्यवो॒ मोप॒हस्ता॑न॒ आ द॑भन् । माक ब्रह्मद्विषों वनः ॥ २ ॥ मा। । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उप॒ऽहस्ता॑नः । आ । दुर्भान् । माकम । ब्रह्मद्विषः । वनः ॥ २ ॥ इन्द्रवत्वाम् अविष्यवः अविं कर्तुम इच्छन्तः अथ वा आत्मानं पालयितुं कामयमानाः त्वदनुग्रहम् अन्तरेण आत्मानं रक्षन्तः । अ- विशब्दात् क्यच् । " क्याच्छन्दसि ” इति उप्रत्ययः । प्रत्ययस्वरेण अ- न्तोदातः । अत एव मूराः मूढा आत्महितोपायम् अजान- न्तः । ४ मूरशब्दस्य मूढशब्दपर्यायतां यास्क आह । 'मूरा अमूर न वयं चिकित्वः' । मूढां वयं स्मः अमूढस्त्वम् असीति [नि० ६.८ ] ४ । मा दमन मा हिंसन्तु । तथा उपहस्वानः उपहसनकर्तारोपि त्वां मा द- भन् । ४ उपपूर्वात् हसतेः 'अन्येभ्योपि दृश्यन्ते " इति वनिप् । कृदुत्तरपदप्रकृतिस्वरेण मध्योदाशः ४. । त्वं च ब्रह्मविषः ब्राह्मणद्वेष्टृन् माकीम | माशब्दपर्यायो माकींशब्दः । मा वनः मा भजेथाः । षण संभक्तौ । लङ् । मध्यमैकवचनम् । “न माड्योगे ' डभावः ॥ " तृतीया ॥ इ॒हवा॒ गोप॑रीणसा म॒हे म॑न्द॒न्तु॒ राध॑से । सरो गौरो यथा पिब ॥ ३ ॥ इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से । 18 तृप. 28/ मूरा. 3S/ दृश्यते. ८१ ," ष्ट वन इति अ-