पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२ अथर्व संहिताभाष्ये सर॑ः । गौरः । यथा॑ । पिब ॥ ३ ॥ । हे इन्द्र त्वा त्वाम् इह यागे गोपरीणसा । शब्दः * । गोविकारेण पयसा मिश्रितेन सोमेन । किर्मणो नसते. क्विप् । “ अन्येषामपि दृश्यते " इति ४ विकारे प्रकृति- 8 परिपूर्वाद् व्या- दीर्घः ४ । महे महते राधसे धनाय मन्दन्तु ऋत्विजो मादयन्तु । त्वं च सरः सरण - शीलम् उदकं सरःस्थं वा गौरः गौरमृगो यथा अत्यन्ततृषितः सन् नि- कामं पिबति तथा पिब ॥ वः । चतुर्थी ॥ अ॒भि प्र गोप॑तिं वि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे । सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥ ४॥ अ॒भि । । गोऽप॑तिम् । वि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ वि॒दे । सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥ ४ ॥ 66 । हे स्तोतः गोपतिम् स्वर्गस्य गवां वा स्वामिनम् इन्द्रम यथा येन प्रकारेण विदे अस्मान स्वीयतया जानाति । ४ विदेर्व्यत्ययेन लिडात्म- नेपदम् । द्विर्वचनप्रकरणे "छन्दसि वेति वक्तव्यम्” इति द्विर्वचनाभा- यावद्यथाभ्याम् " इति निघातप्रतिषेधः । प्रत्ययस्वरेण अन्तोदा- तः टु । तथा [गिरा ] अभि मार्च प्रकर्षेण अभ्यर्च पूजय । की- हशम इन्द्रम् । सत्यस्य सत्यफलस्य यज्ञस्य सत्यस्यैव वा सूनुम पुत्र- स्थानीयम् । यत्र यज्ञस्तत्रेन्द्र इति पितृपुत्रवद् अव्यवहितसंबन्धात् सूनु- वोपचारः । सत्पतिम सतां स्वसेवकानां पालयितारम् ॥ पञ्चमी ॥ आ हर॑यः समृ॑जि॒रेरु॑षि॒रधि॑ ब॒र्हिषि॑ । यत्राभि नवामहे ॥ ५ ॥ आ । हर॑यः । स॒सृनि॒रे । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ । यत्रे । अभि । समऽनवा॑महे ॥ ५ ॥ । 1 १ B ससृजिरे. C D ससृजि॒रे. CP ससृजिरे | We with BE KR $ V De PÈ J. "