पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ अथर्वसंहिताभाष्ये "6 हविः यज्ञसाधनभूतं चरुपुरोडाशाज्यसोमादिलक्षणं ब्रह्मणिं अन्तर्हितम् इ- 'ब्रह्मार्पणं ब्रह्म हविः" इत्या- न्द्राद्युद्देशेन दत्तमपि ब्रह्मण्येवावतिष्ठते । दिस्मृतेः [भगी ४.२४ ] । “ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानां हविषाम आज्यस्य " इति [ तै० ब्रा° ३. ७.११.१] मन्त्रवर्णाद् ब्रह्म हविषाम् अवस्थानम् ॥ अथ वा अत्र ब्रह्मशब्देन " अथर्वाङ्गि- रोविदं ब्रह्माणं वृणीत" इति [ गो० ब्रा० २,२४] श्रुतेः ब्रह्माख्य ऋत्विग् वाभिमतः । तस्य सर्वानुज्ञातृत्वात् होत्रादिरूपत्वेन स्तुतिः ॥ द्वितीया ॥ ब्रह्म॒ स्रुचो॑ घृ॒तव॑ती॒र्ब्रह्म॑णा॒ वेदि॒रुधि॑ता । ब्रह्म॑ य॒ज्ञस्य॒ तत्त्वं॑ च ऋ॒त्विजो॒ ये ह॑वि॑ष्कृतः । श॑मा॒ताय॒ स्वाहा॑ ॥ २ ॥ ब्रह्म॑ । स्रुच॑ः । घृ॒तऽव॑तः । ब्रह्म॑णा । वेदिः । उर्द्धिता । 1 । ब्रह्म॑ । य॒ज्ञस्य॑ । तत्च॑म् । च॒ । ऋ॒त्विज॑ः । ये । ह॒विः कृतः ॥ शमितार्य । स्वाहा॑ ॥ २ ॥ स्रुच: होमसाधनभूता जुहूपभृदादयोपि ब्रह्म । ताश्च घृतवती : घृत- त्यो होमार्थेन घृतेन पूर्णाः । ब्रह्मणैव वेदिः हविरासादनसाधना ब्र- ह्मणैव उद्धृता उद्धननखनननिर्माणैः संपादिता । यज्ञस्य ज्योतिष्टोमा- द्यात्मकस्य यागस्य तत्त्वम् पारमार्थिकं रूपं च ब्रह्मैव । अत्र तत्त्वं चेति विशेषितत्वाद् अत्रोक्तानां होत्रादीनां पारमार्थिकं रूपं ब्रह्मैव तत्रैव परि- कल्पितत्वात् कृत्स्नमपञ्चस्य । यथा मृदुपादानभूताः शरावादयो मृदेव एवं ब्रह्मोपादानभूतास्तत्त्वतो ब्रह्मैवेत्यभिप्रायः । ये च हविष्कृतः हवि - कर्ता र ऋत्विजः उक्तव्यतिरिक्ताः प्रतिप्रस्थात्राद्याः तेपि ब्रह्मैव ॥ १ A B C D RŚ C - ब्रह्म॑ स्रुचो. D: ब्रह्म॑ स्रुचैौ changed to ब्रह्म॒ स्रुचौ. PJ स्रुचः I. We with K KV Dep. २. BRS C. घुतवती ब्रह्म'. We with AC DKK VDC PP J उत्ऽहिता ।. ३ V°रुर्द्धिता and °रुर्द्धता. Sayama's text: °रुद्धृता. We with ABCD KKRSD CPPJ. BC RSC- gfacha:. V gfacha: changed to ह॑व॒ष्कृतः, PJ ह॒विःऽकृ॑तः ।. We with ADKKVP. ५ श॑मि॒ताय॒ and ल॑मि॒ताय॒ Sayana संमिताय. We with ABCDKKR SPPJ. 1 Sayana's text: ब्रह्मणोतर्हितं. 25' ब्रह्मण्यंवा. S डयिननन° for उद्धनन' which is conjectural.