पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ अथर्व संहिताभाष्ये स॒तय॑ः । सोम॒ऽपाम् । उ॒रुम् । रि॒हन्त । शव॑सः । पर्तिम् । इन्द्र॑म् । व॒त्सम् । न । मातरः ॥ ५ ॥ मतयः अस्माभिः क्रियमाणाः स्तुतयः । मन ज्ञाने इत्यस्मात् कर्मणि "मन्त्रे पृष० : इत्यादिना किन्नुदासः । उरुम् महान्तं सोमपाम् सोमस्य यातारं शवसः बलस्य पतिम् स्वामिनम् इन्द्रं रिह- न्ति लिहन्ति माप्नुवन्ति । तत्र दृष्टान्तः । वत्सं न मातरः यथा वासं मातरो गावो लिहन्ति तद्वत् ॥ षष्ठी ॥ स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तोतारं नि॒दे क॑रः ॥ ६ ॥ स । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॒ । महे | न । स्तोतारंम् । निदे । करः ॥ ६ ॥ हे इन्द्र स तथाविधस्त्वं तत्वा तव शरीरेण निमित्तेन शरीरबलाय अन्धसः अन्नस्य सोमलक्षणस्य पानेन मन्दस्व हृष्टो भव । मदे- मोंदार्थस्य लोटि रूपम् । नात्र हिशब्दयोगाद् निघातप्रतिषेधः । हेरत्र समुच्चयार्थत्वात् । [महे राधसे] धनाय प्रभूतधनार्थे च । हर्ष- णस्य प्रयोजनद्वयम् । हृष्टस्येन्द्रस्य शरीरवृद्धिः हविः प्रदातुर्यजमानस्य ध- नलाभश्च हि । किं च ते स्तोतारं मां निदे परकृतनिन्दाये | पदादिलक्षणः किप् । आगमानुशासनस्य अनित्यत्वान्नुमभावः ४ । करः नाकार्षीः । ४ करोतेर्लुङि श्लेर सप्तमी ॥ व॒यमि॑न्द्र वा॒यवो॑ ह॒विष्म॑न्तो जरामहे । उ॒त्वम॑स्स॒युर्वै ॥ ७ ॥ व॒यम् । इन्द्र॒ । त्वा॒ऽयव॑ः । ह॒विष्म॑न्तः । जरा॒महे॒ । PP स्वायऽव॑ः 1. We with J. । सं- न