पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०३. सू०२४.] ६४० विंशं काण्डम् । ६४९ हे इन्द्र तं प्रसिद्धं मदम मदकरं [ बर्हिष्ठाम् बर्हिषि स्थितं ] ग्रा- वभिः पाषाणैः सुतम् अभिषुतं सोमम अभिलक्ष्य आ गहि आगच्छ । नु क्षिप्रम् अस्य सोमस्य पानेन कुवित् । बहुनामैतत् । प्रभूतं यथा भवति तथा तृष्णवः तृप्तो भव । तृप प्रीणने इत्यस्य लेटि अ- strमः । व्यत्ययेन श्रुविकरणः ४ ॥ तृतीया ॥ इन्द्रमित्था गिरो ममाच्छगुरिषि॒ता इ॒तः । आ॒वृते॒ सोम॑पीतये ॥ ३ ॥ इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छे । अ॒गुः । इ॒षताः । इतः । आ॒वृते॑ । सोम॑ऽपीतये ॥ ३ ॥ ८ "था [इन्द्रेम अच्छ इन्द्रम् अभिलक्ष्य मम गिरः ] स्तुतिरूपा वाचः इ- षिताः अस्माभिः प्रेरिताः सत्यः इतः अस्माद् देवयजनसकाशाद् इत्था इत्थम् उच्चार्यमाणप्रकारेण अगुः प्राप्ताः । इदमशब्दात् हेतौ च च्छन्दसि ” इति व्यत्ययेन था प्रत्ययः । इदम “ एतेतौ रथोः " इति इत् इत्यादेशः । प्रत्ययस्वरः ॐ । किमर्थम् । आवृते आवर्त- नाय अस्मद्यज्ञं प्रति आगमनाय । ४ वृतु वर्तने । अस्य संपदादिल - क्षणः किप् । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरः ४ । किमर्थेति तत्राह । सोमपीतये सोमपानाय ॥ चतुर्थी ॥ इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे । उ॒क्थेभिः कुविद॒गम॑त् ॥ ४ ॥ इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः । इ॒ह । वा॒महे॒ । उ॒क्थेभि॑ः । कुवित् । आ॒गम॑त् ॥ ४ ॥ । आवृत्तिरपि इन्द्रं देवं सोमस्य पीतये पानाय इहं अस्मिन यज्ञे स्तोमैः त्रिवृत्प- 1S/ omits the text of this anantra and the portion of the commentary enclosed within brackets. ८२