पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० २४.] ६४० विंशं काण्डम् | ६५१ 15 नंजयम् इति । जि जये इत्यस्माद् धन उपपदे " संज्ञायां भृतृवृजि० " इति खच् । “अरुर्ष्टिषदजन्तस्य " इति मुम् आगमः । दधृषम् इति । धृषेर्यङ्कुगन्तात् पचाद्यचि “ यङोऽचि च" इति यङो लुक् । लघूपधगुणे प्राप्ते " न धातुलोपे.” इति तस्यं प्रतिषेधः ४ ॥ सप्तमी ॥ इ॒ममि॑न्द्र॒ गवा॑शिरं यवशिरं च नः पिब । आ॒गत्वा॒ वृष॑भिः सु॒तम् ॥ ७ ॥ इ॒मम् । इन्द्र॒ । गोऽआशिरम् । यव॑ऽआशिरम् । च । नः । पिब । } आ॒न्य॑ । वृष॑ऽभिः । सु॒तम् ॥ ७ ॥ गव्याख्या- हे इन्द्र गवाशिरम | ४ विकारे प्रकृतिशब्दः ४ । शीद्रव्योपेतं तथा यवाशिरं च यवलक्षणमिश्रणद्रव्योपेतं वृषभिः वर्षकैर्या- वभिः सुतं नः अस्मदीयम इमं सोमम् आगत्य अस्मदभिमुखं प्राप्य पिब पानं कुरु । ४ गवाशिरं यवाशिरम् इत्युभयत्र आङ्पूर्वस्य श्रीणातेः किपि " अपस्पृधेथाम् आनृचुः" इत्यादिना शिर् इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ अष्टमी ॥ तुभ्येदि॑न्द्र॒ स्व आ॒क्ये॒ सोमं चोदामि पीतये । ए॒ष व॑रन्तु ते हृदि ॥ ८ ॥ तु॒भ्य॑ । इत् । इन्द्र॒ । स्वे । आ॒क् । सोम॑म् । चो॒दाम । पीतये॑ । ए॒षः । ररन्तु । ते । हृदि ॥ ८ ॥ - हे इन्द्र तुभ्य [इ] तुभ्यमेव । लुक् । रे । ४" सुपां सुलुक्" इति सुपो ओकसि स्थाने जठ- सोमं पीतये पानाय पीतये पानार्थ स्वे स्वीये ओक्ये वस्वादित्वात स्वार्थिको यत्ष्ट । चोदामि प्रेरयामि । स एष पीतः सोमः ते तव हृदि हृदये ररन्तु अ- g रमु क्रीडायाम इत्यस्य यङ्गुक लोटि सर्वविधी - त्यथै रमताम । 18 शिरद्र..