पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू०४२. ] ५४६ एकोनविंशं काण्डम् । ४४७ संमितांय उक्तप्रकारेण होत्राद्यात्मना संमिताय । अभेदम आपन्नाय ब्रह्मण इत्यर्थः । तस्मै स्वाहा स्वाहुतम् अस्तु । अथ वा अयम् उक्त- ब्रह्महोतेत्यादिमन्त्रद्वयशेषो द्रष्टव्यः ॥ तृतीया ॥ अ॑होमुच॒ प्र भ॑रे मनी॒षामा सु॒त्राव्णे॑ सुम॒तिमा॑वृणा॒नः । इ॒ममि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑ः ॥ ३ ॥ अ॑ह॒ ऽर्चे । म । भरे । म॒नीषाम् । आ । सुत्रान्ने । सुम॒तिम् । वृणानः । इ॒मम । इन्द्र॒ । प्रति॑ । ह॒व्यम् । गृभाय । सत्याः । सन्तु॒ । यज॑मानस्य । कामः ॥ ३ ॥ - अहम् अंहोमुचे अंहसां पापानां मोचयित्रे सुत्राणे सुतरां त्रात्रे इ- न्द्राय । प्र भर इति संबन्धः । सुमतिम् शोभनां स्तुतिं मयि शोभनं - मति वा इन्द्रस्य गृणीन: उच्चारयन् कुर्वन् अहं मनीषाम् मनस ईशित्रीं स्तुतिं [म] भरे संपादयामि । हे इन्द्र त्वम् इमम् इदम् इदानीं हव्या हव्यानि प्रति गृभाय स्वीकुरु । यजमानस्य कामा: आयुरादिवि- याः सत्याः अवितथाः सन्तु भवन्तु ॥ चतुर्थी ॥ अ॑मु॒च॑ वृष॒भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राणा॑म् । अ॒पां नपा॑तम॒श्विना॑ हु॑वे॒ धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं द॑त्त॒मोज॑ः ॥ ४ ॥ । । अ॑ह॒ऽमुच॑म् । वृष॒भम् । य॒ज्ञिया॑नाम् । वि॒राज॑न्तम् । प्र॒थ॒मम् । अ॒ध्व- राणाम् । BDKKR SVD सुमति मां C सुम॒तिं मा PP J सुमतिम् । मा । वृणानः ॥. We with A Cs. २É मुखम् 1. We with PJ. P ३ V हुवे धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं य॑न्त॒ (and द॑त॒मोजः, CDŠ ह॒वे. P ह॒वे ।. De हुवे changed to हुवे. We with A BK KRCSPJ. 1 Before this Sayana reads the test संमिताय स्वाहा ॥ lle does not read it at the end of the mantra ब्रह्म स्रुचो 3 Sayana's text is : सुमतिं गुणानः. . 2 S' शोभनमतिवमिंद्र for शोभनमति वा इन्द्रस्य. 1S शंसंपादयामि for संपादयामि.