पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ अथर्व संहिताभाष्ये तत्र प्रथमा ॥ आयु॑षोसि म॒तर॑ण॒ विप्र॑ भेष॒जमु॒च्य॑से । तदा॑न॒ त्वं शैताते॒ शमापो॒ अभ॑यं कृ॑तम् ॥ १ ॥ आयु॑षः । अ॒सि॒ । प्र॒तर॑णम् । विप्र॑म् । भेष॒जम् । उच्यसे । तत् । आ॒ऽअ॑ञ्जन॒ । त्वम् । श॒मि॑ता॒ते । शम्। आप॑ः । अभ॑यम् । कृतंम ॥ १ ॥ ' हे आञ्जन त्वम् आयुषः प्रतरणम् शतसंवत्सरपर्यन्तनयनंप्रवर्धकं वि- प्रम् प्रीणयितृ विप्रवच्छुद्धं वा भेषजम् औषधम् उच्यसे सर्वैर्निदानज्ञेः । तत् तस्मात् कारणात् हे आञ्जन हे शंताते शंरूपं । स्वार्थिक- स्तातिल् प्रत्ययः । हे उदकलक्षण आञ्जन त्वम आपश्च अन्देव- ता च शम सुखम् अभयम भयराहित्यं च कृतम् कृणुतम् ॥ द्वितीया ॥ यो ह॑रमा जा॒यान्यो॑ङ्गभेदो वि॒सय॑कः । सर्वे॑ ते॒ यक्ष्म॒मने॑भ्यो ब॒हिर्निर्हृवाच॑न॒म् ॥ २ ॥ यः । ह॒रि॒मा । जा॒र्या॑न्य॑ः । अङ्गऽभेदः । विऽसल्प॑कः । सर्व॑म् । ते॒ । यक्ष्म॑म् । अने॑भ्यः । ब॒हिः । निः । न्तु । आ॒ऽअश्व॑नम् ॥२॥ यो हरिमा शरीरे हरिद्वर्णकारकः पाण्डाख्यो रोगविशेषः । स च ज्यायान् अतिप्रवृद्धः दुश्चिकित्सः । तथा यैः अङ्गभेदः वातादिजन्य: अ- araविश्लेषरूपो रोगः । यो विसर्पकः विविधं सरणशीलो व्रणविशेषः । स च प्रायेण जान्वोरधः प्रदेशे जायते । हे आञ्जनमणिधर्तः तं सर्वं य- १ C°मुच्यते changed to मुच्यसे R मुच्यसे changel to °मुच्यते, A D मुच्यते. We with BSV De C, and PPJ. ABCDKKSV DC PPJ for तम्. We with R. So PP Jas always. PPJ gia. ५ व॒र्हिर्नर॑ह॒त्वज॑नं (sic). BCRCs वर्हिर्नर॑ह॒त्वा D ब॒हिर्निर्हर॑ह॒त्वज॑नं K ब॒र्हिनिर॑ह॒त्वा° changed to य॒ हिर्नर॑ह॒त्वा°, which Valso recites K ब॒हिर्निर॑ह॒त्वा. De ब॒र्हिर्नर॑ह॒त्वांजनं corrected t) ब॒हिर्निर॑ह॒त्वज॑नं. PP J वहिः 1 (J बहिः) । निः । अहंतु । ६ P जायान्युः ।. 28' 'नयनं'. 3 S शंरूपं. 4 S हरिद्वर्तातो for 1 S' प्रथमसूते प्रथमा lior प्रथमा. हरिद्वर्णकारकः.