पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू°४४.] 48t एकोनविंशं काण्डम् | ४५३ क्ष्मम व्याधिं ते तव अङ्गेभ्यः अवयवेभ्यः बहिः पृथकृत्य आञ्जनं नि- र्हन्तु नितरां नाशयतु ॥ तृतीया ॥ आ॒ञ्ज॑न॑ पृथि॒व्या॑ जा॒त॑ भ॒द्रं॑ पु॒रुष॒जीव॑नम् । कृ॒णोत्वम॑मायुकं॒ रथ॑जूति॒मना॑ग॒सम् ॥ ३ ॥ आ॒ऽअज॑नम् । पृथि॒व्याम् । जा॒तम् । भ॒द्रम् । पु॒रुष॒ऽजीव॑नम् । कृ॒णोतु॑ । अप्र॑ऽमायुकम् । रथ॑ऽजूतम् । अना॑ग॒सम् ॥ ३ ॥ पृथिव्याम भूमौ जातम् उत्पन्नं भद्रम कल्याणं मङ्गलप्रदं पुरुषजीव- नम पुरुषाणां स्वधारकाणां जीवयितृ एवंमहानुभावम् आञ्जनं माम अ- प्रमायुकम् अमरणशीलं कृणोतु । तथा रथजूतिम् रथजवं रथवद्वेगगा- मिनम् अथ वा रथजवोपेतं रथवन्तं कृणोतु | अनागसम् अपापम् । सर्वत्र कृणोत्विति संबन्धः ॥ प्रण॑ प्रा॒णं त्रा॑य॒वासो॒ अस॑वे मृड | निर्ऋते॒ निर्ऋत्या नः पाशैभ्यो ञ्च ॥ ४ ॥ प्राण॑ । प्रा॒णम् । त्र॒य॒स्व॒ । असो॒ इति॑ । अस॑वे । मृड । निःऽव॑ते । निःऽत्र॑त्याः । न॒ः । पाशैभ्यः । मु॑ञ्च ॥ ४ ॥ सिन्धोर्गर्भोसि वि॒द्युतां पुष्य॑म् । वात॑ प्रा॒णः सूर्य॑श्चक्षु॑र्दे॒वस्य॑ ॥ ५ ॥ सि॑िन्धः । गर्भैः । अ॒सि॒ । वि॒ऽद्युतम् । पुष्य॑म् । । वात॑ । प्रा॒णः । सूर्यैः । चक्षु॑ः । दि॒वः । पय॑ः ॥ ५ ॥ १ A B पुरु॑ष॒°. We with CDKKR SVDC. changed to प्रrt. We with KK SVCs and PPJ. मुत्र।. We with B DKK RV De Cs and PÉ. सि. PP J सिंध इति ।. We with Sayana's text We with PP. ४ मुंचत J ABCDR :. De strut: Aमुच. C मुंच. ABCDRS VDO C सिंधो ग and commentary. ५J पुष्य॑म् 1.