पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू० ३६. ] ५४० एकोनविंशं काण्डम | चतुर्थी ॥ शतं वीरांनंजनयच्छंतं यक्ष्मा॒नपा॑वपत् । दुर्णाम्न: सर्वोन् ह॒वाव॒ रक्षसि धूनुंते ॥ ४ ॥ शतम | वीरानं । अजनयत् । श॒तम् । यक्ष्मा॑न् । अर्प । अवपत् । दुः नाम्नः । सर्वोन् । ह॒त्वा । अव॑ । रक्षसि । धूनुते ॥ ४ ॥ 66 । ४२७ अयं धार्यमाणो मणिः शतम् शतसंख्याकान् वीरान् विविधम ईर - यन्ति अपनुदन्तीति वीराः पुत्राः । तान् अजनयत् जनयतु उत्पादयतु प्रयच्छतु । “ शतवारो अनीनशद् इति शतवारं संतत्याम्" इति सूत्राद् वीरजनकत्वम् । तथायं शतम् शतसंख्याकान् यक्ष्मान् व्याधीन अपाव- पत् । ४ अपपूर्वो वपिर्नाशार्थ: । अपवपतु नाशयतु । स- दोषभेदा ये ये सन्ति श्वित्रदद्रूपामादिकास्तान सर्वान् दुर्नाम्नो हवा नाशयिता रक्षांसि अव धूनुते अव निकृष्टम् अपुनरुद्भवं नाशयति ॥ पञ्चमी || हिर॑ण्यशृङ्ग ऋष॒भः शतवा॒रो अ॒यं म॒णिः । दुर्णाः सर्वा॑स्तृ॒ङ्घाव रक्षस्यऋमीत् ॥ ५ ॥ हिर॑ण्यऽशृङ्गः । ऋ॒ष॒भः । शात॑वा॒रः । अ॒यम् । म॒णिः । दु:नाम्नः । सर्वान् । तृड्डा । अव॑ । रक्षांसि । अक्रमीत् ॥ ५ ॥ । 1 हिरण्यशृङ्गः यस्याग्रं हिरण्यवद् अवभासते स हिरण्यशृङ्गः । शतवा रस्याग्रम एवं भवति । ऋषभः ओषधीनां श्रेष्ठः शातवारः एतन्नामा ADKKR SV वीरानजन BC वीरा अंजन D वीरा अंo changed to वीरानं. C+ वीरानं जेन° PJ वीराः । वीरान् । None of our anthorities have वीराँ अ २ B C D ° जनयन्छतं. R. 'जनयन्शतं. PJ अजनयन् ।. We with A DKK SVC. P. ३ R. C9 घूनते. We with ABCDKKS VDC. ४ C शतवारो, KK शतवारो. V श॒तवा॑रो and also श॒तवा॑रो De शा॑तवा॒रो changed to शातवा॑रो. We with ABDRS CPP J. Our MSS.. 1S' यः for 'यं.