पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ अथर्वसंहिताभाष्ये देवानं ककुद् परि मा पाहि वि॒श्वत॑ः । न त्वा॑ तर॒न्त्योष॑धयो॒ बार्ह्या पर्व॒तीयो॑ उ॒त ॥ ६ ॥ देव आञ्जनं । ककुदम् । परि॑ । मा । पाह । वि॒श्वत॑ः । न । त्वा॒ । त॒र॒न्ति॒ । ओष॑धयः । बाह्यः । प॒र्व॒तीया॑ । उ॒त ॥ ६ ॥ । वेदं मध्य॒मवा॑सृषद् रक्षो॒हामी॑व॒चात॑नः । अमी॑वा॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ॥ ७ ॥ वि । इ॒दम् । मध्य॑म् । अव॑ । अ॒सृप॒त् । र॒ ऽहा । अ॒मव॒ऽचात॑नः । अमवाः । सर्वाः । चातयत् । नाशयेत् । अ॒भिभाः । इतः ॥ ७ ॥ चतुर्थी ॥ हे प्राण प्राणरूप आञ्जन त्वं मम प्राणं त्रायस्व रक्ष यथा अकाले नापगच्छति तथा कुरु । हे असो असुरूप आञ्जन नम् अ- सवे असोरर्थाय मृळ सुखय । हे निर्ऋते नित्यात्मक आञ्जन नित्याः पापदेवतायाः पाशेभ्यः बन्धकेभ्यो माँ मुञ्च मोचय । त्वं च सिन्धोः समुद्रस्य गर्भः गर्भस्थानीयः असि । एवं विद्युतां पुष्पम् वृ- ट्युदकम् असि ॥ पञ्चमी || हे आञ्जन त्वं वातः बाह्यवाय्वात्मकः प्राणोसि । अतः प्राणान् रक्षेत्यभिप्रायः । “वायुः प्राणो भूला नासिके प्राविशत्” इति [ ऐ० आ०२, ४, २] श्रुतेः । तथा सूर्यः सूर्यात्मकः चक्षुः चक्षुरिन्द्रियम् असि । अतश्चक्षुः पाहीत्यभिप्रायः । " आदित्यश्चक्षुर्भूत्वाक्षिणी माविशत् " इति श्रुतेः [ ऐ० आ०२.४.२] । वायोरंशीभूतः प्राणोसि सूर्यस्य च अं- शीभूतं चक्षुरसीति तात्पर्यार्थः । तथा दिवः द्युलोकस्य पयः सारभूतम उदकम् असि । हे त्रैककुदमं । त्रिककुनाम ककुत्त्रयोपेतः पर्वतविशेषः तत्संबन्धिनं त्रैककुदम । तादृश देवाञ्जन देवैः स्वरक्षार्थं धार्यमाण १ ABCD KKR $ D देवजन. PP J देवेऽआंजनम् 1. We with Cs and Sáyana's text. ABCDKKR SVC यो ब्रह्माः प॑र्व॒ Dc 'धयो वा॒ह्याः प॑र्व changed to °धयो॒ बाह्यः पर्व°. PJ ब्रह्मा: 1. We with De P. APP Jचार्यन् । 1 Sayana's text : नः S' वायोसि 3 So S'. And so Sayana's text too.