पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५, सू० ४४.] 486 एकोनविंशं काण्डम् | ४५५ आञ्जन यहा देवैः प्राण्युपकाराय सृष्ट आञ्जन मां विश्वतः सर्वतः परि पाहि रक्ष ॥ ॥ हे आञ्जनवां बाह्याः पर्वतबाह्याः पर्वतव्यतिरिक्तस्थले- धूत्पन्ना ओषधयो न तरन्ति न लङ्कयन्ति नातिशेरते किं तु त्वत्तो न्यूनवीर्या एवेत्यर्थः । उत अपि च पर्वतीयाः पर्वते भवाः स्वयं त्रिक- कुदाख्यपर्वतोत्पन्नत्वाद् इतरहिमविन्ध्यादिपर्वतजा अपि ओषधयस्त्वा त्वा न तरन्ति । " पर्वताच्च" इति छः ४ । किं च रक्षोहा र- क्षो विघाती अमीवचातनः रोगाणां नाशकोयम् इदं परिदृश्यमानं यद् अस्ति तस्य मध्यं व्यवासृपत् प्रतिपदार्थम् अवाङ्मुखं पर्वताद् अधोऽग- च्छत् । सर्वव्याप्यभूद् इत्यर्थः । ४ सृपेर्लदित्वाद् अ । किं कुर्वत् । सर्वा अमीवा: येये रोगा आभ्यन्तरा नानाभेदभिन्नाः सन्ति तान् सर्वान् चातयत् नाशयत् । पुनः किं कुर्वत् । अभिभा : अभिभ- वतीति अभिभा सर्व रोगादिकम इतो नाशयत् तिरस्कुर्वद् आञ्जनम् ॥ सप्तमी ॥ बह्वदं राजन् वरुणानृतमाह॒ पूरु॑षः । तस्मा॑त् सहस्रवीर्य मुञ्च नः पर्यह॑सः ॥ ६ ॥ ब॒हु । इ॒दम । राजनं । वरुण॒ । अतृ॑तम् । आ॒ह॒ । पुरु॑षः । तस्मा॑ । सह॒स्रुऽवी॒र्य॑ । मुञ्च । नः । परिं । अंहंसः ॥ ८ ॥ हे राजन् वरुण प्राणिनां शिक्षाकर्तर्देव पूरुषः पुरुषः इदम् इदानीं १ RS Cs राज॑न्वरु॒णानृते B C राज॑न्वरु॒णान्र्त D रा॑जन्वरु॒णान्र्त KV राजन्वरुण- नृर्त Dc राजेन्वरुणानृत॑° changed. 10 रा॑जन्वरुणानूत॑. PJ राजन् 1. P राजन् । J अनु त॑म् ।. Pý अनृ॑तम् 1. We with AP. ABCDKR $ पर्यहसः ÉPJ परिऽअंहसः । De पर्यहसः changed to पर्यहंसः, We with KV De Cs both here and in the next mantra. ३ P आहे।. We with PJ. 4 For 2 S' पर्वतव्यतिरिक्तबाह्याः. 1 Sâyana's text: HI. 35' अवाखपर्वतात्. the portion of the commentary from here up to the end (आञ्जनम्) Sha: पुनः किं कुर्वन् अभिभाः अभिभवतीत्यभिभा सर्व रोगादिकं तिरस्कुर्वन् आंजनं सर्वा अमीवाः ये ये रोगा आभ्यंतरा नानाभेदभिनाः संति तान् सर्वान् नाशयत् ॥ The emendation is os. 5 $ ति- रस्कुर्वन्.