पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०५. सू° ४५.] ५८९ एकोनविंशं काण्डम् । ४५७ त्वां दूरम् अनुगत्य भोगाय प्राणिनाम उपभोगाय पुनराहतुः पुनरागन्त- व्यम् इति ऊचतुः । प्रतिनिवर्तितवन्तावित्यर्थः । एवंमहानुभावस्वम् अ- सीति ककुदावनस्तुतिः ॥ " इति पञ्चमेनुवाके एकादशं सूक्तम् ॥ 'ऋणाहणमिव " इति द्वादशसूक्तस्य आञ्जनमणिबन्धने पूर्वसूतेन सह उक्त विनियोगः ॥ तत्र प्रथमा ॥ ऋणादृणर्मिव सं॒नय॑नं कृत्यां कृ॑त्या॒कृतो॑ गृ॒हम् । चक्षु॑र्मन्त्रस्य दु॒र्हादैः पृ॒ष्टीर॑पि॑ शृणाञ्जन ॥ १ ॥ ऋ॒णा॑त् । ऋ॒णम्ऽइ॑व । स॒मऽनय॑न् । कृ॒त्याम् । कृ॒त्या॒ऽकृत॑ः । गृहम 1 चक्षुः ऽमन्त्रस्य । दुःऽहादैः । पृ॒ष्टीः । अपि॑ शृण । आ॒ऽअञ्जन ॥ १ ॥ यथा लोके कस्यचिद् धनिनो हस्ताद् गृहीताद् ऋणात् सकाशाद् भीतः सन् यद्वा ऋणात् ऋणदातुरुत्तमर्णाद् आनीतम ऋणं तदीयं यथा तस्यैव प्रत्यर्पयति एवं कृत्याम् पीडार्थ प्रेषितां पिशाचिकां देवतां कृत्या- कृतः कृत्याम् उत्पादितवतः पुरुषस्य गृहं प्रति संनयन् सम्यग्गमयन् मि- स्य आदित्यस्य चक्षुः चक्षुस्थानीयः । यद्वा मित्रभूतस्य मम चक्षुस्था- नीयस्त्वम् हे आञ्जनौषधे दुर्हार्दः दुष्टहृदयस्य वैरिणः पृष्टीः पार्श्वस्थीनि अपि शृण घातय ॥ १ C रि॒णाद्वर्णमिव सन्न॒यं P. ऋणाद्दर्णमिव सन्न॒यं D$ ऋणादृणमिव संन्यं Cॠ णादृण॑मिव सन्न॒यं K ऋणादृणमिवं संन॒यन् Kॠणाणमि॑व संन॒यं Bरणाद्रिर्णमित्र सं- न॒यं Vऋणादृणमि॑िव संन॒यं (यम् ). De ऋणादर्णमव संन्न॒यं changed to ऋणादृणर्मिव स॑भ॒य॑. Sayana's text: ऋणादृणमिव संनयन् कृत्यां कृत्याकृतो गृहम् । चक्षुर्मत्रस्य &c. P रि॒णात् । रण॑म्ऽइव । सम् ऽनयम् । P रिणात् । रि॒णम्ऽइ॑व । स॒म्न॒यम् । J ऋणात् । ऋ- र्णम्ऽइव । सम्ऽन॒यम् ।. We in accordance with the commentary. So all our AMSS. and other anthorities, and rightly. चक्षुर्मन्त्रस्य must obvionsly be taken as an ad- jective of दुहार्दः. See also II. 7. 5. ३CK VDC PJ पृष्ठी. We with ABDK RSVP. 1 S' ऋणदातुमुत्त॰. 2 $' आनीतॠणं. ५८