पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ अथर्व संहिताभाष्ये द्वितीया ॥ यद॒स्मासु॑ दु॒ष्वद्भ्यं॒ यद् गोषु॒ यच्च॑ नो गृ॒हे । अना॑मग॒स्तं च॑ दु॒र्हादे॑ प्रि॒यः प्रति॑ मुञ्चताम् ॥ २ ॥ यत् । अ॒स्मासु॑ । दुःऽस्व॒द्भ्य॑म् । यत् । गोषु॑ । यत् । च॒ । नः । गृहे । अना॑मर्गः । तम् । च॒ । दुःऽहादे॑ः । प्रि॒यः । प्रति॑ । मुञ्चताम् ॥ २ ॥ । अस्मासु । भ्रातृपुत्रभृत्याद्यपेक्षया अस्मास्थिति बहुवचनम् । यद् दु- स्वयम् । दुष्टं च तत् स्वप्नं च दुष्वप्नम् तज्जन्यं दुःखं दुःष्वभ्यम् । यद्वा दुष्वनमेव दुःष्वयम् तद् यद् अस्ति । यच्च गोषु दुष्वयम् अस्ति । यच नो गृहे दासादीनां दुःष्वभ्यम् अस्ति तद् दुःध्वश्यम अनामकः ई- हङ्गामा तादृङ्गामा इत्येवंनामरहितो दुर्हार्दः दुष्टचित्तः अँमियः मयि द्वेषं कुर्वाणः शत्रुः प्रति मुञ्चताम् रुक्माद्याभरणवद् धारयतु ॥ तृतीया ॥ अ॒पाज॑सो वावृधा॒नम॒ग्नेर्वा॒तमधि॑ जा॒तवे॑दसः । चर्तुवरं पर्वतीयं॒ यदाच॑नं॒ दिश॑ प्र॒दिश॑ः कर॒दिच्छि॒वास्ते॑ ॥ ३ ॥ अ॒पाम् । ऊ॒र्ज । ओज॑सः । व॒वृधानम् । अ॒ग्नेः । जातम् । अधि । जा- वेदसः । चर्तुः ऽवीरम् । प॒र्वतीय॑म् । यत् । आ॒ऽअञ्ज॑नम् । दिश॑ः । म॒दिश॑ः । करत्। इत् । शिवाः । ते ॥ ३ ॥ अपाम उदकानाम् ऊर्जम् रसभूतं सारभूतम् अत एव ओजसः ब- लस्य वावृधानम् । वर्धकम इत्यर्थः । अथ वा ओजसः अर्थाय वर्धमा- नम् । तथा जातवेदसः जातधनस्य प्राप्ततेजोलक्षणधनस्य अमेरधि अग्नेः १ R अना॑म॒ग॒स्तं च॑ दु॒र्हादैः प्रि॒यः. ABCKK Do अना॑मग्र॒स्त्वं च॑ दु॒र्हादैः प्रि॒यः, D अ ना॑म॒ग॒स्त॑त॒दु॒हद॑ः प्रि॒यः $ अना॑मग॒स्त्वं ( changed to स्त्वां ) च दुर्दावैः प्रियः. V अर्नामगुस्त्वं च॑ दु॒र्हादैः प्रि॒यः and अना॑मक॒स्त्वश्च॑ दु॒र्हादप्रि॒यः Cs अना॑ग॒मस्त (sic) च॑ दु॒हीः (sic) प्रिय.. P PJ अना॑म॒गः । त्वम्। न॒ । दुःऽहावैः । प्रियः । Sayapa's text: अनामकस्तच्च दुर्द्धावप्रियः.