पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०] १. सू० ४५.] 8९ एकोनविंशं काण्डम् | सकाशात् जातम् । अधिः पञ्चम्यर्थानुवादी ष्ठ । ४५९ तथा चतु- वरम चतसृषु दिक्षु विक्रान्तं सर्वतोऽकुण्ठितशक्ति । यद्वा चत्वारो वीराः पुत्रा यस्य तत् पुत्रचतुष्टयाख्यफलस्य दातृ पर्वतीयम् पर्वते त्रिककुदाख्ये उत्पन्नम् । " पर्वताच्च" इति छमत्ययः । एवं महानुभावं यद् आञ्जनम् अस्ति तत् ते दिशः अवान्तरदिश इत् [ प्रदिशः ] प्रकृष्टा दिशः प्रागाद्याश्च शिवाः मङ्गलाः सुखप्रदाः करतं कुर्यात् । यद्वा इच्छब्द: क- रत इत्यनेन संबध्यते । करोवेव ॥ चतुर्थी ॥ चतु॑र्वी॒रं बध्यत॒ आन॑नं ते॒ सर्वा॑ दिशो॒ अभ॑यास्ते भवन्तु । भुवस्ति॑ष्ठासि सवि॒तेव॒ चा॑ये॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते व॒लम् ॥ ४ ॥ चर्तुः ऽवीरम् । बध्यते । आ॒ऽअज॑नम् । ते । सर्वोः । दिर्शः । अर्भयाः । ते । भवन्तु । ॥ । ध्रुवः । तिष्ठास । सविताऽइ॑व । च॒ । आः । इ॒माः । विश॑ः । अ॒भि । तु । । बलि ॥ 1 हे रक्षाफलकाम ते तव चतुर्वीरम् दातव्यैश्चतुर्भिर्वीरैरुपेतं चतसृषु दिक्षु वीर्योपेतं व आञ्जनम् अञ्जनमणिरूपम् औषधं बध्यते । तेन किं फ लतीत्यत्राह । मणि धृतवतस्ते सर्वा दिशः प्रदिशो दिशश्च अभयाः भ- यरहिता निर्भया भवन्तु । सर्वत्र अभयं फलम् इत्युक्तं भवति । किं च हे अँर्य स्वामिन् निर्भयस्त्वं सवितेव सूर्य इव विश्वं प्रकाशयन् ध्रुवस्ति- ष्ठसि तिष्ठ । सूर्य इव अतितेजस्वी चिरकालं तिष्ठतस्ते [इमाः ] सर्वा विशः मजा बलिम हिरण्यरजतमणिमुक्ताकरितुरगाद्युत्कृष्टपदार्थमयीम् अ- पचितिम अभि हरन्तु सर्वतः समर्पयन्तु । करं प्रयच्छन्तु इत्यर्थः ॥ { A B C D KKR V Dc Cs सवि॒तेव॑ चार्य $ चार्य. PÉ J आर्य : 1. The emended accent is ours. 18' ° कुण्ठितशक्ति 28 तं for तत्. फलकाम. 68 वानांजन' for वा आञ्जन' for मणिमुक्ता 35/ दातारं. 1S करदित्. 58 रक्षासि S' ते after औषधं. 88' 'मणिमणिमुक्ता