पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६० अथर्वसंहिताभाष्ये पञ्चमी ॥ आवक मणिमेकं कृणुष्व स्त्राह्येकेना पि॑बैक॑मेषाम् । चतु॑र्वी॒रं नैर्ऋतेभ्य॑श्च॒तुभ्यो॒ ग्रावा॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान् ॥ ५ ॥ आ । अ॒क्ष्व॒ । एक॑म् । म॒णिम् । एक॑म् । कृणुष्व । स्नाहि । एकैन । ओ । पिब | एकम् । एषाम् । । चतु॑ ऽवीरम् । नै॒ ऽऋ॒तेभ्य॑ः । च॒तुःऽभ्य॑ । ग्राह्यैः । ब॒न्धेभ्य॑ः । परि॑ पा॒तु । अस्मान् ॥ ५ ॥ हे पुरुष एकम आञ्जनम् ओ चक्षुषि धारय । तथा एकं मणि कृणुष्व कुरु । एकेन आञ्जनेन स्त्रांहि स्नानं कुरु । त्रिषु पर्वतक उत्पन्नानि त्रीण्याञ्जनानि । तेषु कस्य कुत्रोपयोग इत्याशङ्कायां व्यव- स्थाsप्रसक्तावाह अविवेकम् एषाम् इति । एषां त्रयाणाम् अस्येदम् अ- स्पेदम् इत्येवं विवेकम् अकृत्वा इच्छया एकम् आङ्ग एकं मणि कुरु एकेन स्त्राहीत्यर्थः । चतुर्वीरम् एतद् आञ्जनम् । ग्राह्याः ग्रहीतव्या आञ्जनमया ओषधयश्चतुभ्यों नैर्ऋतेभ्यः निर्ऋतिदेवता संबन्धिभ्यो बन्धेभ्यः सकाशाद् अस्मान् परि पन्तु सर्वतो रक्षन्तु ॥ षष्ठी ॥ अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ६ ॥ १ SABCDKKR VDCs. S आये. PÉ J आक्ष्ये । ABCDKER S VDC C. स्ना॒ह्य॑के॒नापि॒वैकं° PP J स्नाहि । एकैन । अपि॑ । वा । एक॑म् ।. The misread- ing of वै for a in the Sthita a very usual corruption-misled the anthors of the prada-text into dividing the passage as is exhibited by Pý J. If Rw. hund dis- rerned the आ after एकैन, their very correct emendation would have been free from the deiict of ummeessarily changing the ancient accent of the Samhita text. P ग्राह्यां1. J ग्राह्यः । changed to ग्राह्यां।. 28' स्नात्यंहिस्थानंकुरु. 1 So Säyana's text foo. कमेvi. d Mayama's text, however, las पात्वस्मान्. 3 P 3 Sáyana's text : स्नाह्येकेनाविवे-