पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६२ अथर्व संहिताभाष्ये अष्टमी ॥ सो म सौम्येनावतु माणाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ८ ॥ सोम॑ः । मा॒ । सौम्ये॑न । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । व- चँसे । ओज॑से । तेज॑से । स्व॒स्तये॑ । सु॒ऽभू॒तये॑ । स्वाहा॑ ॥ 1 11 सोमो देवः मा मां सौम्येन सोमलसंपादकेन धर्मेण जगदाप्यायन- कारित्वादिधर्मेण अवतु । शिष्टं पूर्ववद् व्याख्येयम् ॥ नवमी ॥ भतो॑ मा॒ भर्गेनावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से॒ स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ९ ॥ - भग॑ः । मा॒ । भर्गेन । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ९ ॥ [भंगो देवः मा मां भगेन भगत्वसंपादकेन धर्मेण ऐश्वर्यादिकारित्व- धर्मेण अवतु । शिष्टं गतम् ॥ ] दशमी ॥ म॒रुतो॑ मा ग॒णैर॑वन्तु॒ प्रा॒णाया॑पा॒नामायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भूतये॒ स्वाहा॑ ॥ १० ॥ म॒रुत॑ः । मा । गुणैः । अवन्तु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुभूतयें | स्वाहा॑ ॥ १० ॥ मरुतः अदित्या उत्पन्ना रुद्रेण पुत्रत्वेन परिगृहीता एकोनपञ्चाशासं- ख्याकाः सप्तगणा देवाः । ते मां गणैः स्वर्गणैः संघलक्षणैः अवन्तु ॥ इति पञ्चमेनुवाके द्वादशं सूक्तम् ॥ पञ्चमोऽनुवाकः समाप्तः ॥ 1 Sonits all comuuentary on this, and the text of the next verse. 28' स्व- गुणैः.