पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ४६.] ५९० एकोनविंशं काण्डम् । 66 ४६३ षष्ठेनुवाके नव सूक्तानि । तत्र 'प्रजापतिष्ट्वा " इति प्रथमसून " मारुद्गणीं बलकामस्य प्रयुञ्जीत " इति [ न०क०१७] विहितायां मा- रुद्गण्याख्यायां महाशान्तौ अस्तृताख्यमणिम् अभिमन्त्रय बभीयात् । सू- त्रितं हि नक्षत्रकल्पे । " आयुषोसिं प्रतरणम् [ १९, ४४] इत्याश्ञ्जनं नै- ऋत्याम् । प्रजापतिष्ट्वा बभात् [ १९.४६ ] इति त्रिवृतं मारुतण्याम्" इति [न०क०१९] ॥ तत्र प्रथमा || प्र॒जाप॑तिष्ट्वा बभात् प्रथ॒ममस्तृतं वी॒र्या॑य॒ कम् । तत्ते॑ बाम्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृतस्त्वा॒भि र॑क्षतु ॥ १ ॥ प्र॒जाप॑तिः । त्वा । ब॑धात् । प्रथ॒मम् । अस्तृ॑तम् । वी॒र्याय | कम | तत् । ते । नाम । आयु॑षे । वर्च॑से । ओज॑से । च॒ । बला॑य । च॒ । अस्त॑- तः । त्वा । अभि । रक्षतु ॥ १ ॥ । "क्रियार्थी- अत्र सूक्ते अस्तृताख्यो मणिः स्तूयते । अस्तृतस्वाभि रक्षतु इति च- पायें सर्वत्र युष्मच्छब्देन अस्तृतमणिधारकः पुरुषोभिधीयते । प्रजापतिः प्रजानां ? पालकः सर्वजगद्विधाता देवः प्रथमम् सृष्ट्यादौ मणिधारकेभ्यः पूर्व अस्तृतम् परेरबाधितम् एतत्संज्ञकं व भात् धारयामास । त्रिवृमगिरेव वा अतिशयितप्रभावत्त्वाद् अस्तृतसंज्ञया उच्यते । किमर्थम । वीर्याय वीरकर्मणे पराभिभवनसामर्थ्याय तलम् । पपदस्य " इति चतुर्थी ४ । कम इति पदपूरणः । तिष्वेत्यच “ युष्मत्तत्ततक्षुःषु० " इति सांहितिको मूर्धन्यादेशः ४ ॥ तराना मणिधारक उच्यते । तत् । ४. सुपो लुक् लिङ्गव्यत्ययो पाथ । तम् अस्तृताख्यं मर्णिम हे मणिधारक ते तव । अङ्ग दति शेषः । बभामि धारयामि पुरोहितोहं कर्ता । किमर्थम् । आयुषे So PPJ. प्रजाप- उ- 18/ आयुषो हि प्रतरण इत्या' 28 तं for त्रिवृतं. 35 तात्वा for त्वा त्वां 1 $/ तं लुब्धं. 5 S' ते after मणि.