पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ अथर्व संहिताभाष्ये आयुरादिलाभाय । सर्वत्र पूर्ववच्चतुर्थी । समुच्चयार्थों चकारौ ४ । आ- युषे चिरकालजीवनाय । वर्चसे दीयै । ओजसे शरीरबलम ओजः शरीरधारकोष्ठो धातुर्वा ओजः तस्मै । बलाय भृत्यादिसमृद्धिरूपाय बाह्यबलाय ॥ अस्तृतः । स्तृञ् हिंसायाम् । कर्मणि कमत्य- यः । पूर्व प्रजापतिना धारितः इदानीं त्वया धार्यमाणः शत्रुभि- बाधितः परोपद्रवनिर्हारकः अस्तृताख्योयं मणिः ला त्वां धारकम अभि रक्षतु अभितः सर्वतः पालयतु ॥ द्वितीया ॥ ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नम॑माद॒मस्तृ॑ते॒मं मा त्वा॑ दभन् प॒णयो॑ यातु॒धाना॑ः । इन्द्र॑ इव॒ दस्यु॒नव॑ धूनुष्व पृत॑न्य॒तः सर्वा॑छत्रून वि ष॑ह॒स्वास्तृतस्वाभि रक्षतु ॥ २ ॥ ऊ॒र्ध्वः । ति॑ष्ठतु । रक्ष॑न् । अम॑ऽमादम् । अस्तृतः । इ॒मम् । मा । त्वा । द्- भ॒न् । प॒णय॑ः । या॒तु॒धाना॑ः । । इन्द्र॑ । दस्यू॑न । अव॑ । धूनु॒ष्व॒ पृत॑न्य॒तः । सर्वा॑न् । शत्रून् । वि । स॒ह॒स्व॒ । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ २ ॥ हे अस्तृत एतत्संज्ञक मणे भवान् अप्रमादम् प्रमादः अनवधान- ता । ४. हर्षार्थान्माद्यतेर्घञ् ४ । न विद्यते अनवधानं यस्मिन् रक्षणकर्मणि सावधानं यथा तथा इमं त्वद्वारकं रक्षन् पालयन् । अ- प्रमादम् इति इमम् इत्यस्य विशेषणं वा । अवहितम । त्वद्धारणे इति शेषः । तं रक्षन् । ४ हेत्वर्थे शतृप्रत्ययः । रक्षणाद्धेतोः ऊ- सर्वदा जागरूकः तिष्ठतु । भवद्योगे प्रथमपुरुषः । र्ध्वः उन्नतः उन्मुखः २ ABCDKKR SV तिष्ठत रक्ष. De °तिष्ठत्त रक्ष" changed to 'ति॑िष्ठ॑त॒ र°C °ति॑ष्ठत॒ रथ॒°. P PJ तिष्ठ॑त॒ ।. We with Sayana ABCDRC पृतन्यतः S' पृतन्य - तः. De पृत॒न्यतः changed to पृतन्य॒तः PJ पृत॒न्यत॑ः 1. We with K Kvē. piJ अस्तू॑त ।. The emendation is ours. 18 हर्षार्थाभावात् for हर्षार्थान