पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६, सू० ४६. ] ५९० एकोनविंशं काण्डम् । ४६५ मणेरपि शत्रुकृतबाधापरिहारम् आशास्ते । हे अस्तृत मां- तुधानाः यातवो यातनाः पीडा धीयन्ते विधीयन्ते क्रियन्ते एभिरिति या - तुधानाः । करणे ल्युट् % 1. सुरा मा दभन मा हिंसन्तु । लुङि [ दम्भेश्चेति वक्तव्यम् इति लेर तादृशाः पणयः पणिनामका अ

  • दभिहिंसाकर्मा । अस्माद् माङि

] x | किं च त्वम् इन्द्र इव इन्द्रो यथा शत्रून हिनस्ति एवं दस्यून उपक्षपयितृन् परान् अव धनुष्व अवाङ्मुखान् कम्पय । पादमहारादिना अवस्तात् पातयेत्यर्थः । धूञ कम्पने । स्वादिः । न केवलम् अवधूननं किं तु पृतन्यतः पृ- तनां संग्रामम इच्छतः ।

  • पृतनाशब्दात् क्यचि " कप्यध्वरपृतन-

स्वर्चि" इति अन्त्यलोपः । क्यजन्तात् शत्रादि कार्यम | युयुत्सून सर्वान् शत्रून् शातयितृन रिपून वि षहस्व विशेषेण अभिभव ॥ अ- स्तृतस्वाभि रक्षतु इति चरमपादः पूर्ववत् । उक्तवीर्योपेतः पराभिभवन- सामर्थ्यास्तृताख्यो मणिः धारकं त्वा त्वाम् अभि रक्षतु इति ॥ तृतीया ॥ श॒तं च॒ न म॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे । तस्मि॒िन्निन्द्रः प॑र्य॑दे॑त्त॒ चक्षु॑ प्रा॒ण॒मयो॒ बल॒मस्तृ॑तस्वा॒भि र॑क्षतु ॥ ३ ॥ श॒तम् । च । न । प्र॒ऽहर॑न्तः । निघ्नन्तेः । न । तस्तिरे । तस्मिन् । इन्द्र॑ः । परि॑ । अ॑द॒त्त । चक्षु॑ । प्रा॒णम् । अथो॒ इति॑ । बल॑म् । । अस्तृ॑तः । त्वा । अ॒भि । र॒क्षतु ॥ ३ ॥ 1 शतम् शतसंख्याका अपरिमिताः शत्रवः प्रहरन्तः । प्रहरणं नाम ३ DSV De ft. We with ABCKRC PP J. Safe. We with ABCDEVDC PPJ ABCDER VDo Cs पर्यदंत च° $ पर्यद॑त॒ च P P J परि॑ । अ॒व॑त॒ ।, Siyana's text: पर्यदंतः चक्षु (sir ) which is probably a mistake for परियदंतश्चक्षु Sec the commentary. Our reading is suggested by the accent of what the MSS. read. Rw had already correctly guessed it. Sayana's reading is inconsistent with the traditional accent.. 1 S' omits this and leaves a blank space for about ten or twelve letters. 2 S' 'सामर्थ्ये for 'सामर्थ्यो' 3 $/ अपरिणताः ५९