पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६८ अथर्व संहिताभाष्ये कृष्टः पराजितोस्तु । यद्वा व्याघ्र इत्यादिना मणिधारकः पुमान् प्रोसा- होते ॥ अस्तृत इति पूर्ववत् ॥ षष्ठी ॥ घृतादु॑नु॑नो॒ मधु॑मान॒ पय॑स्वान्त्स॒हस्र॑माणः श॒तयो॑निर्व॑यो॒धाः । शंभू मयोभूयोर्जेस्वा॑च॒ पय॑स्व॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥ ६ ॥ घृतात् । उत्ऽलुप्तः । मधु॑ऽमान् । पय॑स्वान् । सं॒हस्र॑ऽमाणः । श॒तऽयनिः । वयःऽधाः । शम्ऽभूः । च । मयःऽभूः । च॒ । ऊर्जखान् । च॒ । पय॑स्वान् । च । अस्तृ॑तः । अभिरक्ष ॥ ६ ॥ घृतात् । घृतेनेत्यर्थः । आज्येन उल्लुप्तः ऊर्ध्वम् उपरिभागे लि- तः । ४ इकारस्य उकारोपजनश्छान्दसः ४ । भाक्षिकं तद्वान् पयस्वान् पयः क्षीरं तद्वान | मधुमान मधु " तसौ मत्वर्थे " इति भसंज्ञकत्वात् पदसंज्ञानिबन्धनरुत्वाभावः ४ । आज्यमधुक्षीरैल- सर्वाङ्ग इत्यर्थः । सहस्रमाणः सर्वदेवानुगृहीतत्वात् तदीयापरिमितबलहे- [ब] इत्यर्थः । शतयोनिः ऐन्द्रवर्मपरिहितत्वेन तदीयशतसंख्याकवी- योपेत इत्यर्थः । योनिशब्देन शत्रुसंगमननिमित्तं शत्रुवियोजनसाधनं वा बलं विवक्ष्यते । ४ यु मिश्रणामिश्रणयोः । अस्माद् औणादिको निप्रत्ययः । या शतसंवत्सरजीवनवीर्येन्द्रियरूपफलहेतुत्वेन शत- योनिरिति उक्तम । श्रूयते हि । 'शतायुः पुरुषः शतवीर्यः शतेन्द्रियः इति [ ० ० ४.१९ ] | वयोधाः मणिधारकस्य पुरुषस्य अन्नं धारयिता शंभूः सुखस्य भावयिता मयोभूः मय इति सुखनाम तस्य भावयिता । शंमयः शब्दाभ्यां शारीरं पुत्रादिगतं च सुखं विवक्ष्यते । यता शं शान्तिः १ $ घृताद्दुर्लुमो D घृतादुर्लुमो. We with A B C KK R. De Cs 66 " RBCDKKV D स॒हस्र॑ प्रा॒णः ŚR C★ स॒हस्र॑प्रा॒णः PPJ स॒हस्र॑म् । प्रा॒णः ।. We with A and Hayana's Commentary and text. 1 $ प्रोत्सार्यते fior प्रोत्साह्यते. 28 दुर्लुमः 38 °लिप्तं for लिप्त.