पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० लेः अङ् । इति अडभावः पूर्ववत् ॥ अथर्व संहिताभाष्ये << ऋदृशोङि गुणः । " इति गुणः । “० अमाङ्योगेपि " अस्तृतः एतन्नामा मणिस्वाम्म अभि रक्षतु इति [ इति ] एकोनविंशे काण्डे षष्ठेनुवाके प्रथमं सूक्तम् ॥ “आ रात्रि पार्थिवम्" इति सूक्तद्वयम् अर्थसूक्तम् । “ इषिरा योषा " इति सूक्तद्वयमपि अर्थसूक्तम् । अस्य सूक्तद्वययुगलस्य रात्रीकल्पे रात्र्युपस्थाने जपे च विनियोगः । “ अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह" इति [ प ० ४. ३] प्रक्रम्य उक्तं परिशिष्टे । “आ रात्रि पार्थि- वम इषिरा योषेति सूक्ताभ्याम् अन्वारभ्य जपेत्” इति [ प० ४. ४] । “पैष्टीं रात्रिं कृत्वा चतुर्भिर्दीपकैरर्चयित्वा आ रात्रि पार्थिवम इषिरा यो- पेति सूक्तद्वयेन रात्रिम् उपस्थाय " इति [ प०४.५] च । अर्थसूक्तद्व- येनेत्यर्थः ॥ तत्र प्रथमा || आ त्रि॒ पार्थि॑वं॒ रज॑ः पि॒तुर॑प्रायि॒ धार्मभिः । दि॒वः सदसि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तम॑ः ॥ १ ॥ आ । रात्रि । पार्थि॑वम् । रज॑ः । पि॒तुः । अप्रा॑यि॒ धाम॑ऽभिः । दि॒वः । सदा॑सि । बृह॒ती । वि । तिष्ठसे । आ । त्वे॒षम् । वर्तते । तम॑ः ॥१॥ " । त्व- रात्रि g “रात्रेश्वाजसौ” इति ङीप् । संबुद्धौ ह्रस्वः ४ । या पार्थिवम् पृथिवीरूपम् । 8 प्रज्ञादेराकृतिगणत्वात् पृथिवीशब्दात रजः लोकः । “लोका स्वार्थे अण् प्रत्ययः । व्यत्ययेन आद्युदात्तः । रजांस्युच्यन्ते " इति यास्क : [ नि०४.१९ ] । यद्वा पार्थिवम् पृथिव्यां भं- वम् । ४ उत्सादित्वाद् अञ् प्रत्ययः । “ नित्यादिर्नित्यम्” इति आ- रजः स्थानं पृथिवीसंबन्धिस्थलगिरिनदीसमुद्रादिकम् । द्युदात्तः पितुः । पितृशब्देन धुलोकोभिधीयते । “ द्यौः पिता पृथिवी माता " इति हि मन्त्रवर्ण: [ ब्रा° ३. ७.५. ४] । अत्र तृतीयस्य स्वर्गलोकस्य पृ- । 1 S' भवा for भवम्-