पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ४७.] ५९१ एकोनविंशं काण्डम् । या । ४७१ तथा थगभिधानाद् मध्यमभूतान्तरिक्षलोको विवक्षितः । तस्य धामभिः स्थानैः सह । " वृद्धो यूना" इति निपातनात् सहशब्दाभावेपि तृती- अन्तरिक्ष लोकेन सह आमायि आपूरि तलोकद्वयं तमसा आ- पूरि । ४ मा पूरणे । कर्मणि लुङि चिण् । आतो युगागम: ४ । 1 बृहती महती सर्वत्र व्यापिनी सती दिवः द्युलोकस्य नृतीयस्य स - दांसि । सीदन्त्यत्रेति अधिकरणे सदेरसुन ४ । स्थानानि वि तिष्ठसे विशेषेण व्याप्नोषि । " समवप्रविभ्यः स्थः" इति तिष्ठतेरा- त्मनेपदम् । एवं लोकत्रयव्यापित्वेन त्वदीयेन [ त्वेषम् ] दीप्यमानं नीलवर्ण तमः अन्धकारः आ वर्तते सर्वम् आवृत्य तिष्ठति । अथ वा पृथिवीलोकाद् उत्थाय द्युलोकम आवृणोति तस्माच्च पृथिवीम् इति नमः कैवल्यमेव वर्तते ॥ द्वितीया ॥ न यस्या॑ पा॒रं दह॑शो॒ न योयु॑व॒द् विश्व॑म॒स्य नि वि॑शते॒ यज॑ति । अरि॑ष्टासस्त उर्विं तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ॥२॥ न । यस्या॑ । पा॒रम् । दह॑शे । न । योयु॑वत् । विश्व॑म् । अ॒स्याम् । नि । ते । यत् । एज॑ति । अरि॑ष्ठासः । ते॒ । उ॒र्व॒ । त॒म॒स्व॒ति॒ । रात्रं । धा॒रम् । अशीमहि । भद्रे । पारम । अशीमहि ॥ २॥ यस्या रात्रेः पारम् परतीरम अन्तो न ददृशे न दृश्यते अस्याम् अनवच्छिन्नायां लोकत्रयव्यापिन्यां रात्र्यां विश्वम् चराचरात्मकं जगद् योयुक्त् न विभजमानं विभक्तं नासीत् किं तु विश्वम् एकाकारमेवा- भूत । ४ यतेर्यङ्गन्तात् शतरि ङित्त्वाद् गुणाभावे उवङ् आदेशः । 'अभ्यस्तानाम् आदिः” इति आद्युदात्तत्वम् । यज्जगत् एजति कम्पते । ४ एज कम्पने । लटि व्यत्ययेन परस्मैपदम् ४ । प्रा- " १J विशते ।. We with PP. 1S inserts] यद्वा before यत्.