पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ संविशति । प्रभू । अथर्वसंहिताभाष्ये सप्तम्या लुक् ४ । ए- य- प्र- णिजातं [तद् ] अस्यां नि विशते इतस्ततो गन्तुम असमर्थ सत् तत्रत- त्रैव निविष्टं निद्राणं भवति । यद्वा । * ऐजतेः शतृप्रत्ययः ४ । जमाने कम्पमाने इतस्ततः संचलति यत् । स्मिन् तमसि नि विशते विभक्तत्वेन अपरिदृश्यमानं विश्वं तत्रतत्रैव 8 विश प्रवेशने । “नेर्विशः " इति आत्मनेपदम् 8 । हे "वोतो गुणवचनात्” इति उरुशब्दाद् ङीष् ठ । भूते सर्वलोकव्यापिनि हे तमस्वति बहुलान्धकारवति । ४ भूमायें मतुप् प्रत्ययः । " तसौ मत्वर्थे " इति भसंज्ञत्वात् पदसंज्ञानिबन्धनरुत्वा- हे रात्रि ते तव पारम् परतीरम् अन्तम् अरिष्टासः अरिष्टाः । 3. रिशतेहिंसार्थात् कर्मणि कप्रत्ययः । सर्पव्याघ्र- चोरप्रभृतिभिरबाधिताः सन्तः वयम् अशीमहि मानुयाम । हे भद्रे भन्दनीये कल्याणरूपे श्रेयस्करि वा रात्रि पारम् अशीमहि पारम अ- वध अशीमहि । आदरार्था पुनरुक्तिः । अनोतेर्लुङि विकर- भावः ॐ । णस्य लुक् ४ ॥ तृतीया ॥ ये रात्रि नृ॒चक्ष॑सो द॒ष्टारो॑ नव॒तिर्नव॑ । अशीतिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒त्तिः ॥ ३ ॥ ये । ते॒ । रा॒त्रि॒ । नृ॒ऽचक्ष॑सः । द्र्ष्टाः । नव॑तिः । नव॑ । अशीतिः । सन्ति । अष्टौ । उतो इति । ते । संप्त । सप्ततिः ॥ ३ ॥ - अत्र सार्धमन्त्रद्वयेन सर्वलोकव्यापिन्या रात्रेः प्रभावस्य द्रष्टारो गण- देवा उच्यन्ते । हे रात्रि ते तव संबन्धिनां महिम्नाम् इति शेषः । नृचक्षसः नृणां कर्मफलस्य द्रष्टारो नवोत्तरनवतिसंख्याका ये गणदेवा १ A यत् for ये. २ ABCDRC अशीतिः सन्त्य॒ष्ठा उ॒तो ते सप्त॑ सप्त॒तिः $ अशीतिः संत्यष्टा उ॒त ते॒ सप्त॑ सप्त॒ति, D अशीर्तिः स॑त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑म॒तिः. We with K Kvi except that they have स॑न्त्य॒ष्ठा ( Pý J स॑ति॒ ), PPJ नवती: 1. ३ PJ अशीर्तिः । We with P. 4 PJ सप्तं ।, We with P. 1 S' यजतेः for एजतेः,