पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ५. सू० ३७.] 489 एकोनविंशं काण्डम् | ४२९ तत्र प्रथमा ॥ इ॒दं वर्षो अ॒ग्निना॑ द॒त्तमागन भर्गो यशः सह ओजो व॑यो॒ बल॑म् । त्रय॑स्त्रि॑श॒द् यानि॑ च वी॒र्या॑णि॒ तान्य॒ग्निः म द॑दातु मे ॥ १ ॥ इ॒दम् । वचैः । अ॒ग्निना॑ । दृत्तम् । आ । अ॒ग॒न् । भर्गः । यशेः । सहः । 1 । ओजः । वर्यः । बल॑म् । त्रय॑ ऽत्रंशत् । यानि॑ । च॒ । वी॒र्याणि । तानि॑ । अ॒ग्निः । म । द्वातु | मे ॥१॥ अग्निना देवेन दत्तम् इदं वर्चः दीप्तिः आगन् आगच्छतु । इदम् इदानीम् इति वा व्याख्येयम् । एवं भर्गः भर्जकं तेजः यशः कीर्तिः सहः पराभिभावुकं तेजः ओजः ओजो नामांष्टमो धातुः धनुरानमना- दिसामर्थ्यम् वयः । नित्ययौवनम् अत्राभिमतम् । बलम् परैरनभिभाव्यं सामर्थ्यम | आगन्निति प्रत्येकम् अभिसंबध्यते । किं च यानि त्रय- स्त्रिंशत्संख्याकानि प्रतिनियतानि [ वीर्याणि ] सन्ति [ तानि ] मे महाम अग्निः म ददातु प्रयच्छतु ॥ द्वितीया ॥ वर्च॒ आ धेहि मे त॒न्वं॑ सह॒ ओजो वयो॒ बल॑म् । इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्या॑य॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ॥ २ ॥ वचैः । आ । धे॒ह । मे । त॒न्वा॑मि । सः । ओज॑ः । वर्यः । बल॑म् । इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे । वी॒र्या॑य प्रति॑ गृ॒ह्णमि॒ । श॒तशा॑रदाय ॥ २ ॥ । 1 शत्रूणाम आवर्जकं ते- हे अग्ने मे मम तन्वाम शरीरे वर्चः त्वदीयं जः आ धेहि विधेहि । सहओजोवयोबलानि व्याख्यातानि । अत्रापि १ ABCDR $ C वयो॑ व॒लम् De वयो॑ ब॒लम् changed to वयो॒ बल॑म्. PJ, बलम् 1. We with K KV De P. ABCDKKR VDCs तन्वं and not तवां PPJ- न्वमि ।. We with S. Sayana's text too तम्यां. ३ BDKK VDC १ for ३. We with AC. ACDR$ C° वयो॑ ब॒लम्. De वयो॑ ब॒लम् linged to वयो॒ बल॑म् ।. P बल॑म् । I. ४ We with KKVPJ. 18 नामो for नामाष्टमो.