पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ अथर्वसंहिताभाष्ये यो दशतः परिमाणम् अस्य त्रिंशत् । एवं परिमाणार्थे पूर्वसूत्रेण प- ष्ट्यादिशब्दा निपातिताः ॥ पचमी ॥ st च॑ ते विंशतिश्च॑ ते॒ रात्र्येका॑दशाव॒माः । तेभिर्नो अद्य पा॒युभि॑ पाहि दुहितर्दिवः ॥ ५ ॥ द्वौ । च । ते । विंशतिः । च । ते । रात्रिं । एकदश । अवमाः । 1 तथा तेभिः॑ । नः॒ । अ॒द्य । पा॒युऽभः । नुं । पाहि । दु॑हि॒तः । दि॒िवः ॥ ५ ॥ हे रात्रि विभावरि ते तव द्वौ विंशतिः व्यधिकविंशतिसंख्याका ये गणदेवा द्रष्टारः सन्ति । परस्परसमुच्चयार्थौ चकारौ । 8 वयोर्दश- तोर्विन्भावः शतिश्च प्रत्ययः । द्वौ दशतौ परिमाणम् अस्य विंशतिः । अत्र नवत्यादयो विंशतिपर्यन्ताः शब्दाः संख्येयवचनाः ४ | अवमाः संख्यातो निकृष्टा न्यूना एकादश एकश्च दश च एकोत्तरदश- संख्याका ये गणदेवास्त्वदीयव्याप्तिद्रष्टारः सन्ति । एकच दश चेति “ संख्या ” इति पूर्वपदप्रकृतिस्वरत्वम् ४ । हे दिवो दुहितः धुलो- कस्य पुत्र । आलोकाभावे रात्रिः आकाशाद् आपतन्तीव दृश्यते अतो रा- त्रिलोकस्य पुत्रीत्यभिधीयते । ♛. "परमपि च्छन्दसि ” इति षष्ठ्यन्तस्य आमन्त्रिताङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम 8 1 ए- वंविधे हे रात्रि त्वम् अद्य इदानीं नु क्षिप्रं तेभिः पूर्वमन्त्रोक्तैर्नवनव- त्यादिभिः एकादशान्तैस्त्वदीयव्याप्तिदर्शकैः पायुभिः रक्षकैः । वापाजिमि० [०१.१] इति पाते: उण् प्रत्ययः ४ । अस्मान पाहि रक्ष ॥ प्र कृ- गणदेवैर्नः रक्षा मार्क अस ईश मा न दुःशंसे ईशत । मा नो अद्य गव स्ते॒नो मावी॑नां वृकं ईशत ॥ ६ ॥ ABCDKKRSVP PJ for g. We with Sayaṇa. दि॒ता॑र्दे॒वः, D दुहिता॑र्दे॒वः दुहितर्दिवः दुष्टतः । दिवः 1. PJ दुहितः । द्विषः ।. with ABC. 18 'चद्भावद्भावात् [or 'वद्भावात्. KK V Dc Cs - We