पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् | मावा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तु॒धान्यः । पर॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः । परे॑ण द॒वता॒ रज्जुः परे॑णाघा॒युर॑ष॒तु ॥ ७ ॥ ४७५ रक्षं । माहि॑ः । नः॒ः । अ॒घऽश॑सः । ईशत् । मा । नः । दुःऽशंस॑ः । ईश॒त । 1 मा । न॒ः । अ॒द्य । गवा॑म् । स्ते॒नः । मा । अवी॑नाम् । वृर्कः । ईशत ॥ ६ ॥ मा । अश्वा॑नाम् । भ॒द्रे । तस्क॑रः । मा । नृणाम् । यातुधा॒न्यः । परमेभिः॑ । प॒थिऽः । स्ते॒नः । धा॒व॒तु । त॑स्क॑रः । परे॑ण । द॒त्व । रज्जु॑ः । परेण । अघुयुः । अर्षतु ॥ ७ ॥ एतादृशो माकि: न षष्ठी ॥ द्विपदेयम् ऋक् । हे रात्रि रक्ष पालय नः अस्मान् । रक्षणं नाम परकृतबाधापरिहारः । तद् आह । अघशंसः अयं पापं हिं- सालक्षणं तत् शंसति कथयतीति अघशंसः त्वाम् अहं हन्मि इत्येवं- वादी । अधेन पापेन क्रूरेण शस्त्रादिना शंसति निस्तीति वा अघ शंसः । ४ शस हिंसायाम् इति धातुः ४ । कश्चनापि नः अस्माकम् ईशेत मा ईष्टाम् । समुदाय: । तत्र मा इति निपातः क्रियापदेन नेत्यर्थे कथयन् अघशंसेन संबध्यते । हिंसकः कश्चनापि अस्मान बाधितुम ईश्वरः समर्थो मा भवत्वित्यर्थः । ष्ठ माकिरिति निपात- संबध्यते । किशब्दः कच- ४ ईश ऐश्वर्ये । अ- माङि उपपदे लङ् । स्मात् " स्मोत्तरे लड् च" इति स्मोत्तरत्वाभावेपि " बहुलं छन्दसि ” इति शपो लुगभावः । तथा दुःशंसः दुष्टं दुर्वचनस्य कथयिता दुष्टं वा हिंसिता शत्रुः नः अस्माकं मा ईशतेति पूर्ववद् योज्यम् ॥ सप्तमी ॥ हे रात्रे स्तेनः चोरः अद्य इदानीं नः अस्मदीयानां ग- वाम् । मा ईशतेति क्रियानुषङ्गः । गवापहर्ता मा भवतु । वृकः वृकति १ A B C D धांवतु तस्क॒रः ई धवितु तस्करः J त॒स्क॒रः 1 changed from तस्क॑रः. We with K V De C9 PP. 2 P भद्रे । J भद्रे | changed from भद्रे ।. We with b. 1S' अस्माकं मेrत for अस्माकम् ईशत.