पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ अथर्व संहिताभाष्ये इगुपधलक्षणः कप्रत्ययः ४ । अ- आदत्त इति वृकः आरण्यश्वा । वीनाम् अविजातीयानां पशूनां मा ईशत बलाद् अपहर्तुं शक्तो मा भवतु । हे भद्रे भन्दनीये रात्रि तस्करः तत् प्रसिद्धम् अनर्थजातं करोतीति तस्करवरः । "हतोः करपत्योः ०” इति चोरेभिधेये तच्छ- अश्वानाम् अस्मदीयानां तुरंग- व्दस्य सुडागमः तशब्दलोपश्च ४ । माणाम् । मा ईशतेत्यनुषङ्गः । तथा नृणाम् नेतॄणां कर्मसु व्याप्रियमा- " नृ च" इति दीर्घस्य विकल्पिताबाद यातुधानाः यातवो यातनाः पीड़ा धीयन्ते ४ इति करणे ल्युट् । णानां पुत्रभृत्यादीनाम् । अत्र दीर्घाभावः । विधीयन्ते जनानाम् एभिः । 66 धातारो वा । " कृत्यल्युटो बहुलम्' " इति कर्तरि ल्युट् ४ दृशाः पिशाचादयो मा ईशत नृणां बाधका मा भवन्तु ॥ यातूनां अष्टमी ॥ स्तेनतस्करयोरेको यौगिकः । तद् धनापहरणादिकं करो- तीति तस्कर ताशस्तेनश्वोरः परमेभिः अतिदूरैः पथिभिर्मार्गैः साधनै- धवतु शीघ्रं गच्छतु पलायताम् । त्वदीयोपस्थानबलाद् अस्मदभिमुखश्चोरो

  • सर्तेर्वेगितायां गतौ धावा-

व्याकुलः सन् अतिदूरं देशं गच्छतु । देश: ४ । तथा दत्वती दन्तवती । 8 " छन्दसि च " इति द- रज्जुः रज्जु- न्तशब्दस्य दद्भावः । " झयः" इति मतुपो वत्वम ४ । वद् आयतः सर्पादिः परेण अतिदूरेण मार्गेण धावतु । तथा अघायुः अयं पापं हिंसालक्षणं परस्य परेच्छायामपि " इति क्यच् । च्छन्दसि " इति उप्रत्ययः "छन्दसि इच्छतीति अघायुः । 'अश्वाघस्यात् " " इति आत्त्वम् । “क्या- । गच्छतु । g ऋषी गतौ । नवमी ॥ एवंविधो बाधकः परेण दूरेण अर्धतु भौवादिकः ४ ॥ अर्ध रात्रि तृ॒ष्टर्धूममशी॒र्षाण॒महि॑ कृणु । हनू वृ॒क॑स्य ज॒म्भ॑या॒स्तेन॒ तं दु॑प॒दे ज॑हि ॥ ७ ॥ ABCDKKS VDO अंधे. PPJ अंधे ।. We with Co. ACD 3 De ज॑भाया. Cs जभाया.. Î J जंभायः 1. We with BKKVP. 1 S/ तादर्शन चार: for तादृशस्तेनश्चोरः. 2 S' नदीयोप° for त्वदीयोप'.