पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् । ४७७ अध॑ । रा॒त्रि॒ । तृ॒ष्टऽर्धूमम् । अ॒शीर्षाण॑म् । अहि॑म् । हनू । कृणु । इति॑ वृ॒क॑स्य । ज॒म्भयः॑ । तेन॑ । तम् । द्रुऽप॒दे । जहि ॥ ४ ॥ अध अयं । अपि चेत्यर्थः । हे रात्रि तृष्टधूमम् । ४. ञितृष पि- पासायाम् । अस्माद् “ गत्यर्थाकर्मक" इति कर्तरि क्तः । अत्र पि- पासार्थेन तृषिणा तज्जन्या आर्तिर्विवक्ष्यते ४ । आर्तिकारी धूमः वि- ज्वालाधूमः निश्वासधूमो वा यस्य तं परोपद्रवकारिविषज्वालापरिवृतम् अहिम सर्पम अशीर्षाणम अशिरस्कं कृणु कुरु । विषपरीतम् अहे: शि- रश्छिन्द्वीत्यर्थः । " शीर्षश्छन्दसि' इति शिरसः शीर्षभावः ४ ॥ किं च वृकस्य अजादिप्रभृतीनाम् अपहर्तुः आरण्यशुनो हनू मुखस्य अन्तः स्थूलदन्तयुक्तौ पार्श्व पश्वादानसाधनभूतौ [जम्भयाः ] जम्भयेः । ज- तेन साकर्मा । जभिभी गात्रविनामे । अस्माल्लेटि आडागमः । यतो हनू निर्मर्दितौ तेन कारणेन तं निष्पिष्टहनुकं वृकं द्रुपदे - द्रुमः तस्य पदे स्थाने जहि घातय । द्रुपदे इति रात्रेर्विशेषणं वा । [:] सर्वतोभद्रवणम् अभिद्रवणसाधनपादयुक्ते सर्वतो व्यापिन रात्र तं जहीति । Z हन्तेर्लोटि " हन्तेर्जः” इति जादेशे “असिद्धवद् अत्रा भात्" इति जादेशस्य असिद्धत्वात् हेर्लुक् न भवतिष्४ ॥ पि°. दशमी ॥ वरात्रि वसामसि॑ स्वभि॒ष्याम॑सं जागृहं । गोभ्यो॑ नः॒ शर्म॑ य॒च्छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ॥ ९ ॥ त्वयि॑ । रात्र । व॒सना॑म॒सि॒ । स्व॑पि॒ष्याम॑सि । जा॒गृहि । गोभ्य॑ः । न॒ः । शर्म॑ । य॒च्√ । अश्वे॑भ्यः । पुरु॑षेभ्यः ॥ ९ ॥ रात्रि 1 । देवताभिप्रायेण अधिकरणत्वं त्वत्कृतरक्षणनिमित्ते वा । १ A B C D Ś C$ बसामसि॒. P व॒साम॑सि ॥. We with De, and PÉ J which read स्व- A B C D Ś C$ °सि जागृहि KKVD °सि॒ जागृ॑हि. PJ जागृहि ।. P जागृ॑हि । ३ Î स्व॒ति॒स्याम् । अ॒सि॒ ।. P Î स्व॒ति॒स्याम् । असि॑ ।. 1S विश्वासघूमो 25 शीर्ष छंद.. जंभायास्तेन &c. 15 repeats तं before वृकं. $ Sáyapa's text, however, is: हनू वृकस्य