पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ अथर्व संहिताभाष्ये सामसि वसामः । एकत्र निवसामः । न केवलं निवासमात्रं किं तु स्वपिष्यामसि स्वप्स्यामः । निद्रां करिष्यामः । उभयत्र “ इदन्तो पुत्रमित्राद्यपेक्षया बहुवचनम् । या त्वयि अस्मदीयं सर्वे भारं निधायेति शेषः । वसामः स्वप्स्यामश्च । मसिः” । स्वपेर्व्यत्ययेन इडागमः ५ । तु जागृहि । अस्मान् रक्षितुम् अवहिता भव । ष्ठ जागृ निद्रा- क्षये । आदादिकः ४ ॥ न केवलम् अस्मद्रक्षणे जागरिता किं तु नः अस्माकं गोभ्यः गोष्ठे निवसय: अश्वेभ्यः पुरुषेभ्यश्च गृहे निवसद्भ्यः शर्म सुखं यच्छ । यथा निद्राणास्ते तव पारं क्षेमेण प्राप्नुयुस्तथा कुर्वित्यर्थः ॥ [इति] षष्ठेनुवाके द्वितीयं सूक्तम् ॥ 'अपो यानि च" इति सूक्तस्य रात्रीकल्पे रात्र्युपस्थाने जपे च वि- नियोगः पूर्वसूक्तेन सहोक्तः ॥ तत्र प्रथमा ॥ अथो योनि च यस्मा हु यानि॑ चा॒न्तः प॑रीणहि॑ि । तानि ते परि दर्शसि ॥ १ ॥ रात्रि मातरुषसे नः परि देहि । उ॒षा नो॒ अहे॒ परि॑ दात्ह॒स्तुभ्यं॑ विभावरि ॥ २ ॥ १ A अथो॒ यानि॑च॒यमा॑ह॒ यानि॑ वा॒तः परिणहि ।...... BDS अथो यानित्रयस्मा॑ह॒ यानि॑ वा॒तः परी॑णाहि । CK K भयो यानि॑ित्रयस्मा आह यानि॑ि वांतः परीणहि ।.. दध्मसि । .. दध्मसि ।. .. दद्मसि ।. Cs अथो॒ यानि॑त्र॒यस्मा॑आह यानि॑ धा॒तः परीणहि । ............ दध्मसि ।. V अथो॒ यानि॑च॒यमा॑अह॒ यानि॑ वा॒तः परी॑ण॒हि ।............ दद्मसि ।. De अथो॒ यानि॑त्र॒यस्मा॑आह ( changed from ह्) यानि॑ वा॒तः परी॑णाहि ............ दद्मसि ( changed from दध्मसि ) ।. PP J अथो॒ हति॑ । यानि॑ । च॒ । यस्मै॑ । आ॒ह॒ । यान्ऽईव ( J यानि । वा । changed to यान्देव ) । अंतः । परिहि । (Jchanged to परि । हि । ) । ... सि। Sayana's text : अथो यानि च यस्मा ह यानि चांतः परीणहि । तानि ते परि दक्षसि ।. There is doubtless cor- ruption in चयस्माह. Sayana's interpretation only prores that the corruption is as old at least as his age. Rw read यानि॒ चया॑महे॒ for यानि॑ न॒ यस्मा॑ ह्. But I venture to think we have to restore the correct text by reading यानि॑ च॒ याम॑ते॒ which would preserve the traditional accent and mean यानि च ईमहे याचामदे यस्माह is a very likely corruption of या माह, first misread य रम ह and then य म ह which was easily mistaken for य स्मा ह.