पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० अथर्व संहिताभाष्ये तृतीया ॥ यत् किं चे॒दं पि॒तय॑ति॒ यत् किं चि॒दं स॑रीसृपम् । यत् किं च॒ पर्व॑ताय॒सत्वं तस्मात् त्वं रात्रि पाहि नः ॥ ३ ॥ यत् । किम् । च॒ । इ॒दम् । प॒तय॑ति । यत् । किम् । च॒ । इ॒दम् । सरीसृपम् । यत् । किम् । च । पर्वताय । सत्व॑म् । तस्मा॑त् । त्व । त्र । पाह । नः ॥ ३ ॥ यकि- यत्किंच यत्किंचिद् इदं परिदृश्यमानं श्येनपक्ष्यादिकं पतयति आ- काशे संचरति । ४पत गतौ । चुरादिः । अदन्तः ४ । चेदं सरीसृपम् भूमौ सरणशीलं सर्पादिकं यद् अस्ति । " गतौ । अस्माद् यङि " रीगृदुपधस्य च " इति अभ्यासस्य रीगागमः । पचाद्यचि " यङोचि च " इति यङो लुकि “न धातुलोप आर्धधातुके' इति गुणप्रतिषेधः ४ । यत्किंच पर्वताय पर्वतस्य संबन्धि अस- | सत्वशब्द: प्राणिवाची । दुष्टं सत्वम् असत्वम् व्याघ्रसिंहादिकम् अस्ति तस्माद् उक्तात् सर्वस्मात् पक्षिसर्पदुष्टमृगादिरूपाद् बाधकात् हे रात्रि त्वं नः अस्मान् पाहि रक्ष । " भीत्रार्थानाम्" इति अ- पादानत्वात् तस्माद् इति पञ्चमी ॥ X चतुर्थी ॥ सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त । गोपार्य नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ४ ॥ ABC १ A पि॒तय॑ति DSC ए॒तय॑ति. We with B C KK VDC. २ स॒स्रुपं DS तयासत्वं D°तायासत्वं. C+ °तायासत्वं. PÉ J पर्वताय । सः । स्वम् । Sayana's text: पर्वतायासत्वं. There is doubtless some corruption here too, as the dative पर्व - ताय and the metrically superfluous syllable in the påda show. But the corruption is as old as Sayana's time च॒ पर्व॑तास॒त्य॑ would not be an inadmissible guess, il असत्वं is the correct original reading, which is however doubtful. Rw iend into च॒ पर्व॒ण्यास॑तं॒ which, looking to the similarity of पधा and ताया, seems likely. ४ C D सौ॑त्त॒रा°, We with ABKKS VDe C 1S पचादचि for पचाद्यचि.