पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०६. सू० ४४.] ५९२ एकोनविंशं काण्डम् । ४৮१ सा । प॒श्चात् । पाहि॒ । सा । पुरः । सा । उत॑रात् । अधरात् । उत । गो॒पाय॑ । नः॒ः । वि॒भाव॑रि॒ । स्तो॒तार॑ः । ते । इ॒ह । स्म॒सि॒ ॥ ४ ॥ हे रात्रि सा पूर्वोक्तलक्षणा त्वं पश्चात् पश्चिमभागे यत्र वयं वसामः स्वप्स्यामश्च तस्य पश्चिमभागे पाहि रक्ष अस्मान् । तथा सा त्वं पुरः पूर्वस्यां दिशि पाहि । 8" पूर्वाधरावराणाम् असि पुरधवश्चैषाम् " इति पूर्वशब्दाद् असि प्रत्ययः पुरादेशश्च ४ । उत अपि च सा त्वम् उत्तरात् उत्तरतः अधरात् दक्षिणतः पाहि । उत्तरप्रतियोगिक: अ- धरशब्दो दक्षिणदिग्वाची । भयत्र आतिप्रत्ययः ४ ॥ g" उत्तराधरदक्षिणाद् आतिः" इति उ- किं च हे विभावरि रात्रि नः अस्मान् गो- पाय । पूर्व दिग्विशेषनिबन्धनं रक्षणम् उक्तम् । अत्र सामान्येन रक्षणं " गुपूधूप" इति आयप्रत्ययः । विवक्ष्यते । रक्षणे आव- श्यकलम् आह चतुर्थपादेन । इह अस्मिन् काले ते तव स्तोतारः स्मसि स्तुतिकर्तारो भवामः । ये रात्र॑मनु॒तिष्ठ॑न्ति॒ ये च॑ "इदन्तो मसिः " ॥ पञ्चमी ॥ भू॒तेषु जाग्रति । प॒शून ये सर्वान् रक्ष॑न्ति॒ तेन॑ आ॒मसु॑ जाँग्रति॒ ते न॑ः प॒शुषु॑ जाग्रति ॥ ५ ॥ ये । रात्रि॑म् । अ॒नुऽतिष्ठ॑न्ति । ये । च॒ । भूतेषु॑ । जाग॑ति । प॒शून् । ये । सर्वा॑न् । रक्ष॑न्ति । ते । नः॑ । आ॒त्मऽसु॑ । जा॑य॒त । ते । नः । । प॒शुषु॑ । जने॑ति॒ ॥ ५ ॥ जना रात्रिम् | । " रात्रेश्वाजसौ" इत्यत्र “ अजसादिषु" इति वचनात् जसादिपर्युदासेन अत्र ङीबभावः ४ । अनुतिष्ठन्ति रात्रिवि षयं कर्म अर्चनजयोपासनरूपं कुर्वन्ति । ये च जना भूतेषु भवनवत्सु प्रा- PP उत्तरात् । J उत्तरात् । changed to उत्तरात् । Cr उत्तरात् ।. So PPJ, and not विभाऽवरि ।. 3 ABCDKKR SV De Cs आ॒त्मसु जाप्र॑ति॒ तेन॑ः प॒शुषु जाग्र॑ ति. ४PPJ जाप्रेति ।. 1S अस्मात् 28 अनुतिष्ठते. ६१