पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ अथर्व संहिताभाष्ये विषयसप्तमी । णिषु । तद्विषये जाग्रति रक्षणार्थम् अवहिता भवन्ति । ये च सर्वान् गवाश्वादीन पशूनं रक्षन्ति रात्रौ भयहेतुभ्यः पालयन्ति । ते सर्वे नः अस्माकम् आत्मसु स्वशरीरे । तत्संबन्धिविवक्षया बहुवचनम् । अस्मदीयपुत्रमित्रादिषु विषये जाग्रति जागृयुः । रक्षणा- र्थम अवहिता भवेयुः । ते च नः अस्माकं पशुषु विषये जाग्रति जागृ- युः । अत्र लिङथे लट् द्रष्टव्यः । जागृ निद्राक्षये । आदादिकः ४ ॥ षष्ठी ॥ वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची नाम॒ वा अ॑सि । तां त्वां भ॑रद्वाजो वेद् सा नो॑ वि॒त्तेधि॑ जाग्रति ॥ ६ ॥ वेद॑ । वै । रा॒त्रि॒ । ते॒ नाम॑ । घृ॒ताची॑ । नाम॑ । वै। असि । 1 1 ताम् । लाम् । भत्वजः । वे॒द् । सा । नः॒ः । वि॒त्ते । अधि॑ । जाग्रति ॥ ६ ॥ हे रात्रि ते तव नाम नामधेयं वेद वेद्मि । वा" इति मिपो गल् आदेशः ४ । ती । ङीप् । अचः । 66 इति " विदो लटो वैशब्दः प्रसिद्धौ । स्वेन ज्ञातं नामधेयं निर्दिशति घृताची नामेति । घृताची । घृ क्षरणदीप्योः । अस्माद् भावे क्त: ४ । घृतं दीप्तिम अञ्चतीति घृताची दीप्तिम-

  • घृतपूर्वाद् अञ्चतेः किन । 'अञ्चतेश्चोपसंख्यानम्” इति
" इति अकारलोपः । " चौ” इति दीर्घः ४ ।

नाम असि । नामशब्द: प्रसिद्धौ । घृताचीति नाम्ना व्यवह्नियस इत्यर्थः । वैशब्दः प्रसिद्धौ । ताम् उक्तनामिकां त्वां भरद्वाजः भरत पोषकं वाजः अन्नं यस्य । * भृञ् भरणे । भौवादिकात् शतृप्रत्ययः ४ । तन्नामा महर्षिः वेद जानाति । अत एव रात्रेर्भरद्वाजसंबन्धित्वं कात्या- यन आह । " रात्रिर्वा भारद्वाजी रात्रिस्तवम्" इति [स० अ० ६३ ] | १ A भ॑रद्वाजो वैद् सा नौ. KK V भरद्वाजो वेद् सा नौ विश्वेधि जाग्रति BCD 3 Cs भर द्वाजो वे॑द॒ (C वेद॒) सा नो॑ वि॒त्तेषि॒ जाश॑ति De भ॑रद्वाजो वे॑द॒ सा नो॑ वि॒त्तेधि॒ जाव॑ति changed to भ॒रद्वजो वेद् सा नो॑ वि॒त्तेधि॒ जाम॑ति. PJ ऽवा॒ाजः . We with KKVP as to रहूजी and with A as to जाग्रति २P त्वाम् । ८८ 1 S' आत्मसुखशरीर° for आत्मसु स्वशरीरे ए- स्वम् । . We with J. PP J जामेति ।. 28 व्यवहियते for व्यवह्रियसे. 3 So S.